श्रीनृसिंहार्चनपद्धतिः - पद्धतिः १

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते.


श्रीगणेशाय नमः ।
श्रीलक्ष्मीनृसिंहाय नमः । श्री मत्पद्मसमुभ्दवादिभिरलं संसोवितः सर्वदा।
यन्नामस्मृतियोऽपि कर्णाविवरं विघ्नस्य वार्ता कदा ॥
नो यातीत्थमतीवयस्य पटुता जागर्ति तं सिद्धिद‌म ।
हेरम्बं ह्रदि चिन्तयामि विलसत्प्रेम्णाघ संघाछदम् ॥१॥
मातत्वत्पदपद्मयोर्मम मनोभृंगश्चिरं तिष्ठतु ।  
प्रेम्णातीव विहाय सर्वविषयास्वादस्पृहां चंचलः ॥
एवं परिपूयोप्सितममुंकामं मदीयं शिवे ।
कस्याप्यत्र भवेत्सुखं न गिरिजे नानाविपत्संभवे ॥२॥
उत्तरानंदनाथाना ह्रदि चिन्त्य पदद्वयम् ।
उपासकांना कृपया मतमन्त्रहोदधेः ॥३॥
यथामति समादाय शारदातिलकस्य च ।
अति संक्षेपतः कुर्वे नृसिंहार्चाविधिक्रमम् ॥४॥
केयं कृतिः क्व मन्दोऽहं अतोदः साहसं गुरुम् ।
बालोऽहमिति मां मत्वा क्षन्तव्यं सदुपासकैः ॥५॥
नोचेत्कृपालवः सेतो कथं स्यात्वचनं स्फुटम् ।
अंगीकार्येति कृपया रचनेयं मया कृता ॥६॥
तत्र श्रीमान्साधकेन्द्रो ब्राह्मो मुहूतें चोत्थाय ।
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥७॥
इति भूमिं प्रार्थ्य । श्वासानुसारेण भूमौ पादं दद्यात् इति ।
प्रातरुत्थानविधिः । ततः आवश्यंक कृत्वा रात्रिवासांसि
त्यक्त्वा शुद्धे वाससी परिधाय आचम्य मनसा शुचिर्भूत्वा
मृद्धासने समुपविश्य शिरसि सहस्त्रदलमध्ये श्रीगुरुं ध्यायेत्।
यथा । सहस्त्रदलपंकजे सकलशीतरश्मिप्रभं वराभयकरांबुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारुपिणं स्मरामि शिरसिच्छितदं तदभिधानपूर्वं गुरुम् ॥
इतिध्यात्वा ॥
तच्चरणकमलनिस्पंदधारयात्मानं अभिषिक्तं मत्वा संघट्टमुद्रया स्वशिरसि पादुके न्यसेत्।
यथा ऐं र्‍हीं श्री ॥ अमुकानंदनाथ अमुकदेव्याम्बा श्रीपादुकां पूजयामि नमः ।
इति गुरुपादुकां विन्यस्य मानसोपचारैः पूजयेत्। गुरुपादुकाभ्यां नमः ॥
लं पृथिव्यात्मकं गन्धं कल्पयामि नमः । इत्यंगुष्ठेन कनिष्ठकां स्पृशेत्।
हं आकाशत्मकं पुष्पं कल्पयामि नमः । वौषडिति तर्जनी अंगुष्ठेन स्पृशेत्।
गुरुपादुकाभ्यां नमः । तथैव स्पृशेत्। गुरुपादुकाभ्यां नमः ।
रं वाह्रितत्वात्मकं दीपं कल्पयामि नमः । मध्यमां अंगुष्ठेन स्पृशेत्।
गुरुपादुकाभ्यां नमः । वं अमृतत्वाय । सुधा इत्यनामिकया अंगुष्ठं स्पृशेत्।
गुरुपादुकाभ्यां नमः । सं सर्वमयतत्वात्मकं ताम्बूलं कल्पयामि नमः इति ।
सर्वाभिरंगुलीभिः । इति संपूज्य योनिमुद्रया प्रणम्य गुरुपादुकामंत्रं यथाशक्त्या
प्रजप्य श्रीगुरुद्वैतं ध्यायेत्। गुरुस्तोत्रं उदीरयेत्।

यथा -
नमस्ते नाथ भगवान् शिवाय गुरुरुपिणे ।
विद्यावतारसंसिध्यै स्वीकृतानेकविग्रहः ॥१॥
नवाय नवरुपाय परमार्थैकरुपिणे ।
सर्वज्ञानतमोभेदभानवे चिद्‌घनायते ॥२॥
स्वतंत्राय दयाक्लृप्त सविग्रहाय चिदात्मने ।
परतंत्राय भक्तानां भव्यानां भावरुपिणे ॥३॥
विवेकिना विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरुपिणे ॥४॥
पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ।
सदा मच्चितरुपेण विधेहि भवदासनम् ॥५॥
इति स्तुत्वा ।
व्यापकत्वेन भावयेत्इति गुरुपूजाविधिः ।
ततो मूलाधारादि ब्रह्मरंध्रान्तं मूलविद्या विचिन्तयेत्।
उद्याद्दिनकरोद्योतां यावत्बध्ददृढासनः ।
अशेषाशुभशान्त्यर्थं समाहितमनाश्चिरम् ॥१॥
तत्प्रभापटलव्यासं स्वदेह परिचिन्तयेत्।
ततो वक्ष्यमाणऋष्यादिके षडंगं कृत्वा यथोक्तम् ।
श्री नृसिंहमूर्तिं ध्यात्वा पूर्ववन्मानसोपचारै सम्पूज्य
यथाशक्ति मूलं प्रजप्य वक्ष्यमाणमन्त्रेण जपं समर्प्य
श्री गुरुदेवतात्मनामैक्यं विभाव्य नृसिंहस्तोत्रमुदीरयेत्।
यथा -
प्रातः स्मरामि नृहरिं च अनन्तमाद्यम् ।
लक्ष्याश्रितांगममलं सुरसंघबन्धम् ॥
यत्पादनिर्गतजलं जलमूर्ध्निधारी ।
श्रीशंकरेण सततं दुरितापहारि ॥१॥
प्रातःस्मरामि भुवनत्रयपालनाथ ।
स्तम्भं हिरण्यकशिपोः प्रविदारणाय ॥
भित्वा नखैरजनि येन तमार्तबन्धुम् ।
प्रल्हादरक्षणपरं करुअणैकसिन्धुम् ॥२॥
प्रातः स्मरामि फणिराजफणातपत्रम् ।
पीताम्बरं त्रिनयनं कृतसच्चरित्रम् ।
चक्रं च शंखममलाब्जदादधानम् ।
दौर्भिः सुवर्णमणिभूषणराजमानम् ॥३॥
प्रातःस्मरामि सितकण्ठमपापशीलम् ।
क्षीरब्धिमध्यनिलयं ह्रतशत्रुजालम् ॥
ब्रह्मात्मजादि मुनिभिः स्तुतमुग्ररुपम् ।
नारायणं मुररिपुं विविधस्वरुपम् ॥४॥
प्रातःस्मरामि धृतदैत्यवरांत्रमालम् ।
दीर्घस्वरप्रचकितारिव लोकजालम् ।
श्वासानिलक्षुभितवारिनिधि प्रकामम् ॥५॥
यः श्लोकपंचकमिदं प्रातर्नित्यं पठेन्नरः ।
तस्मै नरहरिः सर्वं मनोभिष्टं प्रयच्छति ॥६॥
एवं स्तुत्वा नरहरिं निजकृत्यं निवेदयेत्।
प्रातः प्रभृति सायांतं सायादि प्रातरंततः ॥७॥
यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ।
इति स्न्प्रार्थ्यन्यकृतार्थमाज्ञां प्रार्थयेत्॥८॥
यया त्रैलोक्यनाथाब्ज पदारविंद स्वामिन्नृहरे त्वच्चरणाज्ञयैव ।
प्रातः समुत्थाय तद्‍प्रियार्थम् संसारयात्रामनुवर्तयिष्ये ॥९॥
संसारयात्रामनुवर्तमानम् त्वदाज्ञया विश्वगुरोर्नृसिंहः ।
स्पर्थातिरस्करकलिप्रमादि भयानि मासाभि वन्तु देव ॥१०॥
जानामि धर्मं नच मे प्रवृत्तिः जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया सुरश्रेष्ठ ह्रदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥११॥
इत्यनुज्ञां गृहीत्वा गुरुपदेशेन ज्ञांत सहजसिद्धमजपांजपं निवेदयेत्।
यथा ।
विशेषसयुत चतुर्दलमूलाधारा छायारुणवाससे वारणास्याया वराभयचारुपाशां
कुशोधोतितकराय रक्तवर्णाय स्वशक्तिसहिताय
गणपतये षट्‌शतमजपाजपं समर्पयामि नमः ।
ॐ ब भ म य र ल युत षट्‍शतमजपाजपं छायायाभयवरकमंडल्वक्षमालाय
सावित्रीसहिताय ब्रह्मणे षट्‍सहस्त्रमजपाजपं समर्पयामि नमः ।
ॐ उ ढ ण त थ द ध न प फ युत दशदल मणिपुरस्थाय
शंखचक्रगदापद्महस्ताय पीतांबरधराय श्रीवत्सलांछनायेंद्र- नीलनिभाय
जगन्मोहनाय लक्ष्मीसहिताय विष्णवे षट्‍सहस्त्रमजपाजपं कल्पयामि नमः ।
क ख ग घ ङ्‍ च छ ज झ ञ् ट ठ अनाहतस्थाय कर्पूधवलाय कपर्दिने शशांक
शेखराय गंगाधराय नागाभरणाय कृत्तिवाससे भस्मोद्धलनाय नीलकण्ठाय
वृषमवाहनाय सायुधाय पार्वतीसहिताय रुद्राय षट्‍सहस्त्रजपाजपं समर्पयामि नमः ।
अ आ इ ई उ ऊ ऋ लृ इ ऐ ओ औ अं अ एतद्युता षोडषदलविशुद्धस्थाय
मूर्तामूर्ताय अमेयापाकलंकाय ज्योतिस्वरुपाय
विद्याशक्तिसहिताय जीवात्मने सहस्त्रमजपाजपं कल्पयामि नमः ।
ह क्ष युत द्विदलायाज्ञाचक्रस्थाय स्वशक्तिसहितीय परमात्मने सहस्त्रपाजपं कल्पयामि नमः ।
अनुलोमविलोममातृकायुताय सहस्त्रदलकमलस्थाय स्वशक्तिसहिताय
श्रीगुरवे सहस्त्रमजपाजपं समर्पयामि नमः ।
इति जपं समर्प्य ।
पुनः कं तु जपसंकल्पं कुर्यात्। यथा ।
अथ सूर्योदयादारभ्याहोरात्रेण षट्‌शतधिकमेकविंशतिसहस्त्रम् उच्छ्‌वासविश्वासात्मकं
अजपाजमहं करिष्येति संकल्प हंसःसोऽहमितिमन्त्रेण प्राणायामत्रयं कृत्वा ऋष्यादि न्यसेत्॥
यथा ।
ॐ अस्य श्री अजपागायत्री मन्त्रस्य परमहंऋषये नमः ।
शिरसे ।
अव्यक्त गायत्रीछन्दसे नमः ॥
मुखे॥ परमहंस देवतायै नमः ।
ह्रदये । हं बीजाय नमः ।
गुह्ये ॥ स्वाहा शक्तये नमः ।
पादयोः । सोऽहं कीलकाय नमः ॥
सर्वांगे ॥ ॐ कारतत्वाय नमः ।
ह्रदये । नभस्थानाय नमः ।
मूर्ध्नि । हेमवर्णाय नमः ।
सर्वांगे । उदात्ताय नमः ।
कंठे । श्रीलक्ष्मीनृसिंहप्रीत्यर्थम् जपे विनियोगः ।
इति ऋष्यादि न्यासः ।
अथ षडंगम् ।
हं सों सूर्यात्मने स्वाहा । अंगुष्ठाभ्यां नमः ।
हं सों सोमात्मने तर्जनीभ्यां नमः ।
हं सां निरंजनात्मने मध्यमाभ्यां नमः ।
हं सैं निराभासात्मने अनामिकाभ्यां नमः ।
हं सौं अतनुसूक्ष्मात्मने प्रचोदयात् स्वाहा । कनिष्ठिकाभ्यां नमः ।
हं सः अव्यक्तप्रबोधात्मने स्वाहा । करतलकरपृष्ठाभ्यां नमः ।
एवं ह्रद्यादि । अथ ध्यानम् ।

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP