द्वितीयपरिच्छेदः - परिच्छेदः २

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


निवृत्तिस्वभावत्वे निवृत्तेर्नित्यमेव भावात्सृष्ट्यभावप्रसंगः अपिच चतुर्विधाः परमाणवो
रूपस्पर्शादिमंतो नित्या अणवश्र्चेति वैशेषिकसिद्धांतः स नोपपद्यते ।
तथाहि परमाणवोऽनित्याः स्थूलाश्र्चभवितुमर्हंति रूपादिमत्त्वात् घटादिवत्
जगत्कारणस्य रूपादिमत्त्वेनानित्यत्वप्रसक्तौ स्वकारणापेक्षया स्थूलत्वावश्यकत्वादपसिद्धांतापातः
रूपादिमत्त्वाच्च "विपर्ययोऽदर्शनात्" इति पारमर्षेण सूत्रेणाणुत्वनित्यत्वविपर्ययं
स्थूलत्वानित्यत्वे प्रदर्श्य परमाणुकारणतावादखंडनमकारि एतेन प्रधानमल्लनिबर्हणेन
पुराणमात्रोपजीविनो विशिष्टाद्वैतशुद्धाद्वैतद्वैतवादिनो वेदबहिर्भूता निराकृता वेदितव्याः
"वाचारंभणं विकारो नामधेयं अतोन्यदार्तम्" इत्यादिश्रुत्या द्वैतस्य निरस्यमानत्वात्
सर्वेपि द्वैतावलंबना वादा निरस्ता वेदितव्याः। ननु श्रुत्या निरासेपि द्वैतस्य स्वयमेव
सर्वलोकप्रत्यक्षसिद्धत्वं अयमस्मात्पृथक् इति व्यवहारः भेदापरपर्यायं द्वैतं स्पष्टमावेदयति ।
तेन च ज्येष्ठेन प्रबलेन प्रत्यक्षप्रमाणेन दुर्बलानामद्वैतवेदांतानां बाघ्यमानत्वात्प्रामाण्यमपि
न स्यात् इति चेत् उच्यते, अपौरुषेयतया निर्दोषेण उपक्रमादिषड्विधलिंगावधृततात्पर्येण
तत्त्वमस्यादिवाक्येन प्रबलेनाद्वैतबोधनात् नाद्वैतस्याप्रामाणिकत्वं नवाऽप्रामाण्यमद्वैतवेदांतानाम्
प्रत्युत प्रबलेनाद्वैतवेदांतप्रमाणेन पौरुषेयतया भ्रमप्रमादादिदेषाकरस्य प्रत्यक्षप्रमाणस्यैव
बाधितार्थविषयत्वादप्रामाण्यम् अद्वैतनिष्ठाशून्यानामधः पातमाह स्वयं श्रुतिः तां शृणु अवधारय च
"अन्यथा संतमात्मानमन्यथा प्रतिपाद्यते ॥ किं तेन न कृतं पापं चौरेणात्मापहारिणा॥
देहात्मबुद्धिजं पापं न तद्रोवधकोटिभिः" इत्यादिश्रुतिस्मृत्यादिषु अप्रत्याख्येयमहापापित्वश्रवणात्
तेषां पुनर्महाघोरनरकवासश्र्च श्रूयते "तॉंस्ते प्रेत्यापिगच्छन्ति ये केचात्महनो जनाः" इत्यादिश्रुतिषु
आत्मा च कर्तुत्वभोक्तृत्वादिरहितः सच्चिदानंदस्वरूपः तद्विपरीतं कर्तारं भोक्तारमसज्जडदुःखात्मकमात्मानं
देहतादात्म्याघ्यासेन प्रतिपद्यमाना आत्महनो भवंतीति श्रुत्यर्थः रूपादिविहीनस्य ब्रह्मणः प्रमाणांतरावेद्यत्वेन
तत्प्रतिपादकवेदांतानां प्रमाणांतरानपेक्षत्वात् ।
उपक्रमादिलिंगैर्वेदांता ब्रह्म प्रतिपादयंति तथाहि
"सदेव सौम्येदमग्न आसीत्" एकमेवाद्वितीयं ब्रह्म "आत्मा वा इदमेक एवाग्र आसीत्"नान्यत्किंचनमिषत्
इत्याद्युपक्रमादयः स्वयमवगंतव्याः तैर्लिंगैरद्वैतं ब्रह्म प्रतिपाद्यते पतद्रूपश्र्चात्मा त च कंठगतचामीकरन्यायेन
विस्मृत्या ज्ञानविमोहितानां द्वैतवादप्रलापः स चोपक्रमादिलिंगावधृततात्पर्यैरद्वैतश्रुतिभिः प्रबलप्रमाणैः
पुष्टैः परास्तो वेदितव्यः एतदेव सर्वं स्मृत्यनवकाशदोषप्रसंगादित्यस्य व्याख्यानावसरे सपष्टीकृतं
भाष्यकृता-अद्वैतसिद्धांतबोधरहितानां दैतवादप्रसक्तानामर्थवादविमोहितात्मां भ्रांतानां द्वैतवादिनामविचार्य
तन्मतमनुप्रपन्नानामंधानां च ‘अंधेनैव नीयमाना यथांधा’ इतिन्यायेनानंतोऽवारितश्र्च गर्तपातो भवतु ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP