वास्तुशांतिः - अध्याय १२

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


ततः आचार्यादयोयजमानं सपत्नीकंपुत्रपौत्रादियुतंपूर्ववतवैदिकैर्मंत्रैः सुरास्त्वामित्यादिपौराणैश्च शांतिकलशोदकेनाभिषिच्यसर्वौषधिभिरनुलिप्यस्नापयेयुः ।

अभिषेकानंतरंस्नानवस्राणित्यक्त्वाशुक्लमाल्यांबरधरोधृतमंगलतिलकः सपत्नीकोयजमानः स्वासनेउपविश्य आचम्य आज्यावलोकनंकुर्यात ।

ततः अग्नेः पश्चिमताआचार्यंसंपूज्यालंकृतांसवत्सांगांवासोयुगंचदक्षिणांदत्त्वा ब्रह्मर्त्विग्भ्योयथाशाक्तिदक्षिणांदत्त्वा तेषामाशिषोगृह्नीयात ।

ततः शिख्यादिवास्तुदेवतानांग्रहाणांचपूजांकृत्वाक्षमाप्यदेवताग्निविसर्जनंकुर्यात ।

उत्तिष्ठब्रह्मणस्पते० १ यांतुदेवगणाः सर्वेपूजामादायमामकीम ॥

इष्टकामप्रसिध्दर्थंपुनरागमनायच ॥२॥

इतिदेवानविसृज्य ।

आचार्यहस्तेकर्मप्रतिपाद्य अग्निंसंपूज्यागच्छगच्छसुरश्रेष्ठ इत्यग्निंविसृज्य ग्रहपीठवास्तुपीठाद्याचार्यायदद्यात ।

एवंप्रथमेह्निवास्तुशांतिंविधाय द्वितीयेह्निपूर्वाह्नएवसुमुहूर्त्ते गृहप्रवेशंकुर्यात ।सचेत्थम ।

नवललपूर्णंपल्लवोपेतंदूर्वायुतंसुगंधादिलिप्तंगंधपुष्पमालादिभिरर्चितंवस्त्रवेष्टितंसफलंकलशमंजलिनागृहीत्वा यजमानो ब्राह्मणान्वितः सपत्नीकः शुक्लमाल्यानुलेपनस्तादृशपुत्रपौत्रादिसमेतः ।

सुशकुनसूचिताभ्युदयः गोब्राह्मणपुरःसरस्तैः कृतस्वस्त्ययनोमंगलतूर्यगीतशांतिपाठेनतोरणाद्यलंकृतंगृहं ॐ धर्मस्थूणाराजर्ठ श्रीस्तूपमहोरात्रेद्वारफलकेइंद्रस्यगृहावसुमंतो वरूथिनस्तानहंप्रपद्ये सहप्रजयापशुभिः सहयन्मे किंचिदस्युपहूतः सर्वगणः सखायः साधुसंवृत्तस्तांत्वाशालेरिष्टवीरागृहान्नःसंतुसर्व्वतः १ इतिपठन्प्रविशेत ।

अथगृहप्रवेशांगद्वारशाखादिपूजनम ।

स्थापितासिमयाशाखे सुखदाऋध्दिदाभव ।

पूजितासिमयाभक्त्यास्थापिताच स्थिराभव १ इतिद्वारशाखांप्रणम्यगंधादिभिः संपूज्य ।

पूर्वे ॐ गणपतयेनमः ।

दक्षिणशाखायाम ॐ धात्रेनमः ।

वामशाखायां विधात्रेनमः इतिपूजयेत ॥

ततःस्तंभपूजनम ।

धारयत्वंमहाभानिर्मितोविश्वकर्मणा ॥

स्थापितः शुभदोनित्यंममगेहंक्षमोभव ॥१॥

इतिस्तंभंगंधादिभिःसंपूज्य ।

दीपस्थाने दीपायनमः इतिदीपंपूजयेत ।

ततो दक्षिणबाहौ ॐ दक्षिणबाहवेनमः ।

वामबाहौ ॐ वामबाहवेनमः ।

चुल्लीस्थाने ॐ गंधर्वायनमः ।

संधानभांडे ॐ ज्येष्ठायैनमः जलस्थाने ॐ वरुणायनमः ।

पेषिण्याम ॐ सुभगायैनमः उलूखले ॐ रौद्रपीठायनमः ।

मुसले ॐ बलभद्रप्रियायप्रहरणायनमः ।

शयनीये ॐ कामायनमः ।

पृष्ठे ॐ पुन्नागायनमः ।

वंशेषु ॐ किन्नरायनमः गृहमध्ये ॐ क्षेत्रपालायनमः ।

करंडे ॐ रक्षोजनेभ्योनमः इतिगृहदेवानसंपूजयेत गृहप्रवेशानंतरंप्रधानगृहमध्ये धान्योपरितंकलशंस्थापयेत ।

ततो गृहस्थैर्यार्थंपुण्याहंवाचयित्वा शतंशक्त्यावा ब्राह्मणानभोजयित्वा तेभ्यः शिवंवास्तु इतित्रिरुक्त्वाशिवंवास्तु इति विप्रास्त्रिर्ब्रूयुः ।

ततोविप्राशिषोगृहीत्वा सपरिवारः सुहृद्युतोभुंजीत ।

एवंयः कुरुतेसम्यग्वास्तुपूजांसमाहितः ॥

धनधान्यसमायुक्तोमोदतेचोत्तमैः सुतैः १ गृहादिकरणेयत्रनार्चितावास्तुदेवताः ॥

तत्रशून्यंभवेत्सर्वंरक्षोविघ्नादिभिर्हरेत २ तस्माद्वास्त्वर्चनंकार्यंसम्यक्संपदमीप्सुभिः ।

वित्तशाठयंनकुर्वीतयदीच्छेत्क्षेममात्मनः ३ इतिवास्तुशांतिप्रयोगः ॥

अथग्रंथकारान्वयर्णनम ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP