वास्तुशांतिः - अध्याय ११

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


ततोमृन्निर्मितपेटिकायां सप्तधान्यदध्योदनशैवालफपुष्पाणिप्रक्षिप्यतूर्यघोषेणपूर्वस्थापितवृषवास्तुप्रतिमामानीय तस्यांसंस्थाप्य गंधादिभिःसंपूज्य ।

ॐ पूजितोसिमयावास्तोहोमाद्यैरर्चनैःशुभैः ॥

प्रसीदपाहिविश्वेशदेहिमेगृहजंसुखम १ वास्तुपुरुषनमस्तेस्तुभूशय्याभिरतप्रभो ।

मद्गृहंधनधान्यादिसमृध्दंकुरुसर्वदा ॥२॥

इतिप्रार्थयेत। ततःपेटिकामच्छाद्य तस्मिन्गर्ते शनैर्निधाय ।

सशैलसागरांपृथ्वीं यथावहसिमूर्ध्दनि ॥

तथामांवहकल्याण संपत्संततिभिः सह ॥१॥

इतिप्रार्थ्य तथैवमृदागर्तंपूरयेत ॥

मृदाधिक्येउत्तमंफलं साम्येमध्यमं न्यूनत्वेऽशुभम ।

ततोगर्तोपरिगोमयेनोपलिप्य गंधाक्षतपुष्पादिभिःसंपूज्य पुनः प्रार्थयेत ।

भगवन्देवदेवेशत्वंपितासर्वदेहिनाम ॥

यज्ञरूपेणभगवंस्त्वयाव्याप्तंचराचरम ॥१॥

जानताऽजानतावापिशास्त्रोक्तंनकृतंहियत ॥

तच्चसंपूर्णमेवास्तुप्रसन्नोभवसर्वदा ॥२॥

इतिप्रार्थयेत ।

ततः पेटिकामाच्छाद्य नस्मिन्गर्ते शनैर्निधाय ।

सशैलसागरांपृथ्वीं यथावहसिमूर्ध्दनि ॥

तथामांवहकल्याण संपत्संततिभिः सह ॥१॥

इतिप्रार्थ्य तथैवमृदागर्तंपूरयेत ॥

मृदाधिक्येउत्तमंफलं साम्येमध्यमं न्यूनत्वेऽशुभम ।

ततोगर्त्तोपरिगोमयेनोपलिप्य गंधाक्षतपुष्पदिभिःसंपूज्य पुनः प्रार्थयेत ।

भगवन्देवदेवशत्वंपितासर्वदेहिनाम ॥

यज्ञरूपेणभगवंस्त्वयाव्याप्तंचराचरम ॥१॥

जानताऽजानतावापिशास्त्रोक्तंनकृतंहियत ॥

तच्चसंपूर्णमेवास्तुप्रसन्नोभवसर्वदा ॥२॥

स्वागतंदेवदेवेश मद्भाग्यात्त्वमिहागतः ॥

प्राकृतंत्वंचमांदृष्ट्वाबालवत्प्रतिपालय ॥३॥

इष्टान्कामान्प्रयच्छत्वंदुरिष्टंचविनाशय ॥

पुत्रपौत्रादिवृध्दिंचसततंकुरुदेवनः ॥४॥

यावच्चंद्रोनगाः सूर्यस्तिष्ठंतिप्रतिपादिताः ॥

तावत्त्वयात्रदेवेशस्थेयंभक्त्यानुकंपया ॥५॥

इतिसंप्रार्थ्यनालिकेरंस्थापयेत ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP