द्वितीयः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।

मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥१॥

दशमस्य विशुद्धर्थं नवानामिह लक्षणम ।

वर्णयन्ति महात्मानः श्रुतेनार्थेन चात्र्जासा ॥२॥

भुतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।

ब्रह्माणो गुणवैषम्याद विसर्गः पौरुषः स्मृतः ॥३॥

स्थितिवैकुण्ठविजयः पोषणं तदनुग्रह ।

मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥४॥

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम ।

सतामीशकथाः प्रोक्ता नानख्यनोपबृंहिताः ॥५॥

निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।

मुक्तिर्हित्वान्यथारुपं स्वरुपेण व्यवस्थितः ॥६॥

आभासश्च निरोधश्च यतश्चाध्यवसीयते ।

स आश्रयः परं ब्रह्मा परमात्मेति शब्द्यते ॥७॥

योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः ।

यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥८॥

एकमेकतराभावे यदा नोपलभामहे ।

त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥९॥

पुरुषोऽण्डं विनिर्भिद्यं यदासौ स विनिर्गतः ।

आत्मनोऽयनमन्विच्छन्नपोऽस्त्राक्षीच्छुतिः शुची ॥१०॥

तास्ववात्सीत स्वसृष्टासू सहस्त्रपरिवत्सरान ।

तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥११॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥१२॥

एको नानात्वमन्विच्छन योगतल्पात समुत्थित ।

वीर्यं हिरण्मयं देवो मायया व्यसृजत त्रिधा ॥१३॥

अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः ।

यथैकं पौरुषं वीर्य त्रिधाभिद्यत तच्छृणु ॥१४॥

अन्तः शरीर आकाशात पुरुषस्य विचेष्टतः ।

ओजः सहो बलं यज्ञे ततः प्राणो महानसूः ॥१५॥

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुष ।

अपानन्तमपानन्ति नरदेवमिवानुगाः ॥१६॥

प्राणेन क्षिपता क्षुत तृडन्तरा जायते प्रभोः ।

पिपासतो जक्षतश्च प्राडमुखं निरभिद्यत ॥१७॥

मुखतस्तालु निर्भिन्नं जिह्ला तत्रोपतायते ।

ततो ननारसो जज्ञे जिह्लया योऽधिगम्यते ॥१८॥

विवक्षोर्मुखतो भूम्रो वह्निर्वाग व्याहृतं तयोः ।

जले वै तस्य सूचिरं निरोधः समजायत ॥१९॥

नासिके निरभिद्येतां दोधुयति नभस्वति ।

तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥२०॥

यदाऽऽत्मानि निरालोकमात्मानं च दिदृक्षतः ।

निर्भिन्ने ह्याक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥२१॥

बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघ्रुक्षतः ।

कर्णो च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥२२॥

वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम ।

जिगृक्षतस्त्वडनिर्भिन्ना तस्यां रोममहीरुह्या ।

तत्र चान्तर्बहिर्वातस्त्वच लब्धगुणो वृतः ॥२३॥

हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।

तत्योस्तु बलमिन्द्रश्च आदानमुभयाश्रयम ॥२४॥

गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम ।

पद्भयां यज्ञःस्वयं हव्यं कर्मभिः क्रियते नृभिः ॥२५॥

निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः ।

उपस्थ आसीत कामानां प्रिय तदुभयाश्रयम ॥२६॥

उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम ।

ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥२७॥

आसिसृप्सोः पुरह पुर्या नाभिद्वारमपानतः ।

तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम ॥२८॥

आदित्सोरन्नपानानामासन कुक्ष्यन्त्रनाड्यः ।

नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदश्रये ॥२९॥

निदिध्यसोरात्ममायां हृदयं निरभिद्यत ।

ततो मनस्ततश्चन्दः संकल्प काम एव च ॥३०॥

त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः ।

भूम्यत्पेजोमयाः सत्प प्राणो व्योमाम्बुवायुभिः ॥३१॥

गुणात्मकानीन्द्रियाणि भूताणिप्रभवा गुणाः ।

मनः सर्वविकारात्मा बुद्धिर्विज्ञानरुपिणी ॥३२॥

एतद्भगवतो रुपं स्थुलं ते व्याहृतं मया ।

मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम ॥३३॥

अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम ।

अनादिमध्यनिधनं नित्यं वांगनसः परम ॥३४॥

अमुनी भगवद्रूपे मया ते अनुवर्णिते ।

उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥३५॥

स वाच्यवाचकतय भगवान ब्रह्मारुपधृक ।

नामरुपक्रिया धत्ते सकर्माकर्मकः परः ॥३६॥

प्रजापतीन्मनुन देवानृषीन पितृगणान पृथक ।

सिद्धचारणगन्धर्वान विद्याध्रासूरगुह्याकान ॥३७॥

किन्नराप्सरसो नागान सर्पान किम्पुरुषोरगान ।

मातृ रक्षः पिशाचांश्च प्रेतभुतविनायकान ॥३८॥

कुष्माण्डोन्मादवेतालान यातुधानान ग्रहानपि ।

खगान्मृगान पशुन वृक्षान गिरिन्नृप सरीसृपान ॥३९॥

द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः ।

कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥४०॥

सत्त्वं रजस्तम इति तिस्त्रः सूरनॄनारकाः ।

तत्राप्येकैकशो राजन भिद्यन्ते गतयस्त्रिधा ।

यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥४१॥

स एवेदं जगद्भातां भगवान धर्मरुपधृक ।

पृष्णाति स्थापयन विश्वं तिर्यडनरसूरात्मभिः ॥४२॥

ततः कालग्निरुद्रात्मा यत्सृष्टमिदमात्मनः ।

संनियच्छति कालेन घनानीकमिवानिलः ॥४३॥

इत्थंभावेन कथितो भगवान भगवत्तमः ।

नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥४४॥

नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।

कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत ॥४५॥

अयं तु ब्रह्माणः कल्पः सविकल्प उदाहॄतः ।

विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥४६॥

परिमाणां च कालस्य कल्पलक्षणविग्रहम ।

यथा पुरस्तादव्याख्यास्ये पाद्मं कल्पमथो श्रुणु ॥४७॥

शौनक उवाच

यदाह नो भवान सूत क्षत्ता भागवतोत्तमः ।

चचारतीर्थोनि भुवस्त्यक्त्वा बन्धुन सूदुस्त्यजान ॥४८॥

कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः ।

यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥४९॥

ब्रुहि नस्तदिदं सौम्य विदुरस्य विचेष्ठितम ।

बन्धुत्यागनिमित्तं च तथैवागतवान पुनः ॥५०॥

सूत उवाच

राज्ञा परिक्षिता पृष्टो यदवोचन्महामुनिः ।

तद्वोऽभिधास्ते श्रृणुत राज्ञः प्रश्नानुसारतः ॥५१॥

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमहंस्य सहिंताया द्वितीयस्कन्धे पुरुषसंस्थानुवर्णनं नाम दशमोऽध्यायः ॥१०॥

इति द्वितीयः स्कन्धः समाप्तः ।

॥ हरिः ॐ तत्सत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP