द्वितीयः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ब्रह्मोवाच

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।

अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥१॥

जातो रुचेरजनयत सूयमान सूयज्ञ आकृतिसूनुरमरान दक्षिणायम ।

लोकत्रयस्य महस्तीमहरद यदाऽऽर्तिं स्वायम्भुवेन मनुना हरिरित्यनुक्तः ॥२॥

जज्ञे च कर्दमगृहे द्विज देवहुर्त्या स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।

ऊचे ययाऽऽत्मशमलं गुणसंगपकं मस्मिन विधुय कपिलस्य गतिं प्रपेदे ॥३॥

अत्रेरपत्यमभिकांगत आह तुष्टो दत्तो मयाहर्मिति यद भगवान स दत्तः ।

यत्पादपंकजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैह्याद्याः ॥४॥

तत्पं तपो विविधलोकसिसृक्षया मे आदौ सनात स्वतपसः स चतुःसनोऽभूतु ।

प्राक्लल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग जगाद मुनयो यदचक्शचात्मन ॥५॥

धर्मस्य दक्ष्दुहितर्यजनिष्ट युर्म्या नारायणो नर इति स्वतपह प्रभावः ।

दृष्टऽऽत्मनो भगवतो नियमावलोपं देवस्त्वनगंपृतना घटितुं न शेकुः ॥६॥

काम दहन्ति कृतिनो ननु रोष दृष्ट्या रोषं दहन्तमुत ते न दहन्त्यसह्माम ।

सोऽयं यदन्तरमलं प्रविशलं बिभेति कामः कथं नु पुनरस्य मनः श्रयेत ॥७॥

विद्धः सपत्‍न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि ।

तस्मा अदादु ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात ॥८॥

यद्वेनमुत्यथगतं द्विजवाक्यव्रज विप्लुष्टपौरुषभगं निरये पतन्तम ।

त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसूधा सकलानि येन ॥९॥

नाभेरसावृषभ आस सूदेविसूनु र्यो वै चचार समदृग जडयोगचर्याम ।

यत्पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसंग ॥१०॥

सत्रे ममस भगाअन हयशीरषाथो साक्षात स यज्ञपुरुषस्तपनीयवर्णः ।

छन्दोमयो मखयोऽखिलदेवतात्मा वाचो बभुवुरुशक्तीः श्वसतोऽस्य नस्तः ॥११॥

मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः ।

विस्त्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान ॥१२॥

क्षीरोदधावर्मरदानवयुथपाना मुन्मथताममृतलब्धय आदिदेवः ।

पृष्ठेन कच्छपवपुर्विवदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डुः ॥१३॥

त्रैविष्टपोरुभयहा न नृसिंहरुपं कृत्वा भ्रमदभ्रुकुटिदंष्ट्रकरालवक्त्रम ।

दैत्येन्द्रमाशु गदयाभिततन्ममारा दुरौ निपात्य विददार नखैः स्फुरन्तम ॥१४॥

अन्तः सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।

आहेदमादिपुरुषखिललोकनाथ तीर्थश्रवः श्रवणमंगलनामधेय ॥१५॥

श्रुत्वा हरिस्तमरणार्थिनमप्रमेय श्चकायुधः पतराजभुजाधिरुढः ।

चक्रेण नक्रवदनं विनिपट्य तस्मा द्धस्ते प्रगुह्या भगवान कृपयोज्जहारः ॥१६॥

ज्ययान गुणैरवरजोऽप्यदितेः सूतानां लोकान विचक्रम इमान यदथधियज्ञः ।

क्ष्मां वामनेन जगृहे त्रिपदच्छेल्न यात्र्चामृते पथि चरन प्रभुर्भिर्न चाल्यः ॥१७॥

नार्थो बलेरयमुरुक्रमपादशौच मापः शिखा धृतवतो विबुधाधिपत्यम ।

यो वै प्रतिश्रुतमृते च चिकीर्षदन्य दात्मानमंग शिरसा हरयेऽभिमेने ॥१८॥

तुभ्यं च नारद भृशं भगवान विवृद्ध भावेन साधुपरितृष्ट उवाच योगम ।

ज्ञानं च भागवतमात्मसतत्वदीपं यद्वासूदेवशरणा विदुरत्र्जसैव ॥१९॥

चक्रं च दिक्ष्वविहतं द्शसू स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति ।

दुष्टेषु राजसू दमं व्यदधात स्वकीर्ति सत्ये त्रिपुष्ठ उशतीं प्रथयं श्चरित्रैः ॥२०॥

धन्वन्तरिश्च भगवान स्वयमेव कीर्तिर्नाम्रा नृणां पुरुरुजां रुज आशु हन्ति ।

यज्ञे च भागममृतायुरवावरुन्ध आयुश्व वेदमनुशस्त्यवयीर्य लोके ॥२१॥

क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्माध्रुगुज्झितपथं नरकार्तिलिप्सू ।

उद्धन्त्यसाववनिकण्टकमुग्रवीर्य स्त्रिः सप्तकृत्व उरुधारपरश्वधेन ॥२२॥

अस्मप्त्रसादसूमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।

तिष्थन वनं सदयितानुज आविवेश यस्मिन विरुद्ध दशकन्धर आर्तिमार्च्छत ॥२३॥

यस्मा अदादुदधिरुढभयागंवेपो मार्ग सपद्यरिपुरं हरवद दिधक्षौः ।

दुरे सूहृन्मथितरोषसूशोणदृष्ट्या तातप्यमानमकरोरगनक्र चक्रः ॥२४॥

वक्षःस्थलस्पर्शरुग्णमहेन्रवाह दन्तैर्विडम्बितककुब्जुष ऊढहासम ।

सद्योऽसूभिः सह विनेष्यति दारहर्तु र्विस्फूर्जितैधैनुष उच्चरतोऽधिसैन्ये ॥२५॥

भुमेः सूरेतरवरुथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णवकेशः ।

जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥२६॥

तोकेन जीवहरणम यदुलुकिकाया स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।

यदौ रिंगतान्तरगतेन दिविस्पृशोर्वा उन्मुलनं त्त्वितरथार्जुनयोर्न भाव्यम ॥२७॥

यद वै व्रजे व्रजपशुन विषयोयपीथान पालंस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या ।

तच्छुद्धयेऽतिविषयीर्यविलोलजिह्वमुच्चाटयिष्यदुरंग विहरन ह्रदिन्याम ॥२८॥

तत कर्म दिव्यमिव यन्निशि शिः शयानं दावग्निना शुचिवने परिदह्नामाने ।

उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥२९॥

गृह्णीत यद यदुपबन्धममुष्य माता शुल्बं सूतस्य न तु तत तदमुष्य माति ।

यज्जुम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शंकितमनाः प्रतिबोधिताऽऽसीत ॥३०॥

नन्दं च मोक्ष्यति भयद वरुणस्य पाशद गोपान बिलेषु पिहितान मयसूनुना च ।

अह्नयपृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपेष्यति गोकुलं स्म ॥३१॥

गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशुन कृपय रिरक्षुः

धर्तोच्छिलीन्ध्रीमिव सप्त दिनानि सप्त वर्षो महीध्रमनघैककए सलीलम ॥३२॥

क्रीडन वने निशी निशकरश्मिगौर्या रासोऽन्मुख कलपदायतमूर्च्छितेन ।

उद्दीपितस्मररुजां व्रजभृदवधुनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥३३॥

ये च प्रलम्बखरदर्दुकेश्यारिष्ट मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ।

अन्ये च शाल्वकपिबल्वलदन्तवक्त्र सप्तोक्षशम्बरविदुअथरुक्मिमुखाः ॥३४॥

ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुकैकयसृत्र्जयाद्याः ।

यास्यन्त्यदर्शनमलं बलपार्थभीम व्याजाह्वयेन हरिणा निलयं तदीयम ॥३५॥

कालेन मीलितधियामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दुरपारः ।

आव्रिर्हितस्त्वनुयुगं स हि सत्यवत्यां वेददुमं विटपशो विभजिष्यति स्म ॥३६॥

देवद्विषां निगमवत्मनि निष्ठितानां पुर्भिर्मयेन विहिताभिरदृश्यतुर्भिः ।

लोकान घ्रतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम ॥३७॥

यर्ह्यालयेष्वपि सतां न हरेः कथा स्युः पखण्डिनो द्विजजना वृषला नृदेवाः ।

स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान युगान्ते ॥३८॥

सर्गे तपोऽहंमृषयो नव ये प्रजेशाः स्थाने च धर्ममखमन्वमरावनीशाः ।

अन्ते त्वधर्महरमन्युवशासूराद्या मायाविभुतय इमाः पुरुशाक्तिभाजः ॥३९॥

विष्णोर्न वीर्यगुणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि ।

चस्कम्भ यः स्वरंहसाऽस्खलता न्निपुष्ठं यस्मात त्रिसाम्यसदनादुरु कम्पयानम ॥४०॥

नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये ।

गायन गुणान दशशतानन आदिदेवः शेषोऽधुनापि समवस्याति नास्य पारम ॥४१॥

येषां स एव भगवान दयेयेदनन्तः सरात्मनाऽऽश्रितपदो यदि निर्व्यलीकम ।

ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वश्रृगालभक्ष्ये ॥४२॥

वेदाहमंग परमस्य हि योगमायां युयं भवश्च भगवानश्च दैत्यवर्यः ।

पत्‍नी मनोःस च मनुश्च तदात्मजाश्च प्राचीनबर्हिऋभुरड उत ध्रुवश्च ॥४३॥

इक्ष्वाकुरैलमुचुकुन्दविदेहगाधिरघम्बरीषसगरा गयनाहुषाद्याः ।

माध्यात्रलर्कशतधव्नुरन्तिदेवा देवव्रतो बलिरमुर्त्तरयो दिलीपः ॥४४॥

सौभर्युतकंशिबिदेवलपिप्पलाद सारस्वतोद्धवपरशरभुरिषेणाः ।

येऽन्ये बिभीषणहनुमदुपेन्द्रदत्त पार्थार्ष्टिषेणविदुरश्रुतदेवर्याः ॥४५॥

ते वै विदन्त्यतितरन्ति च देवमायं स्त्रीशुद्रहुणशबरा अपि पापजीवाः ।

यद्यद्भुतक्रमपरायणशीक्षा स्तिर्यग्जना अपि किम श्रुतधारणा ये ॥४६॥

शश्वत प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम ।

शब्दो न यत्र पुरुकारकवान क्रियार्थो माया परैत्याभिमुखे च विलज्जमना ॥४७॥

तद वै पदं भगवातः परमस्य पुंसो ब्रह्मोति यद विदुरजस्त्रसूखं विशोकम ।

सध्यड नियम्य यतयो यमकर्तेहेतिम जहु स्वराडिव निपानखनित्रमिन्द्रः ॥४८॥

स श्रेयसामपि विभुर्भगवान यतोऽस्य भावस्वभावविहितस्य सतः प्रसिद्धिः ।

देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥४९॥

सोऽयं तेऽभिहितस्तात भगवन विश्वभावनः ।

समासेन हरेर्नान्यदन्यस्मात सदसच्च यत ॥५०॥

इदं भागवतं नाम यन्मे भगवतोदितम ।

संग्रहोऽयं विभुतीनां त्वमेतद विपुलीकुरु ॥५१॥

यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।

सर्वात्मन्यखिलाधारे इति संकल्प्य वर्णय ॥५२॥

मायां वर्नयतोऽमुष्य इश्वरस्यानुमोदतः ।

श्रुण्वतह श्रद्धाया नित्यम माययाऽऽत्मा न मुह्याति ॥५३॥

इति श्रीमद्भागवते महापुराणे पारमंहस्या संहितांयां द्वितीयस्कन्धे ब्रह्मानारदसंवादे सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP