द्वितीयः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवमेतन्निगदितं पृष्टवान यद्धवान मम ।

नृणां यन्म्रियमाणानां मनुष्येषु मानीषिणाम ॥१॥

ब्रह्मावर्चसकामस्तु यजेत ब्रह्मणस्पतिम ।

इन्द्रमिन्द्रिकामस्तु प्रजाकामः प्रजापतीन ॥२॥

देवीं मायां तु श्रीकामस्तेजस्कामो विभावसूम ।

व्सूकामो वसून रुद्रान वीर्यकामोऽथ वीर्यवान ॥३॥

अन्नाद्यकामस्त्वदितं स्वर्गस्कामोऽदितेः सूतान ।

विश्वान्देवान राज्यकामः साध्यान्ससाधको विशाम ॥४॥

आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत ।

प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥५॥

रुपाभिकामो गन्धर्वान स्त्रीकामोऽप्सरर्वशीम ।

आधिपत्यकामः सर्वषां यजेत परमेष्ठिनम ॥६॥

यज्ञं यजेद यशस्कामः कोमकामः प्रचेतसम \

विद्याकामास्तु गिरिशं दाम्पत्यार्थ उमां सतीम ॥७॥

धर्मार्थ उत्तमश्लोकं तन्तु तन्वन पितृन यजेत ।

रक्षाकामह पुण्यजनानोजस्कामो मरुद्गजाण ॥८॥

राज्यकामो मनून देवान निऋतिं त्वभिचरन यजेत ।

कामकामो यजेत सोममकामः पुरुषं परम ॥९॥

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।

तीव्रेण भक्तेयोगेन यजेत पुरुष परमः ॥१०॥

एतावानेव यजतामिह निःश्रेयसोदयः ।

भगवत्यचलो भावो यद भागवतसंगतः ॥११॥

ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र मात्मप्रसाद उत यत्र गुणेष्वसंगः ।

कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निवृतो हरिकथासू रतिं न कुर्यात ॥१२ \॥

शौनक उवाच

इत्यभिव्याहतं राजा निशम्य भरतर्षभः ।

किमन्त्यत्पॄष्टवान भुयो वैयुआसकिमृषिं कविम । \१३॥

एतच्छुश्रुषतां विद्वन सूत नोऽर्हसि भिषितुम ।

कथा हरिकथोदर्काः सतां स्युः सदासि ध्रुवम ॥१४॥

स वै भागवतो राजा पाण्डवेयो महारथः ।

बालक्रीडकैः क्रीडन कृष्णक्रीडां य आददे ॥१५॥

वैयासकिश्च भगवान वासूदेवपरायणः ।

उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥१६॥

आयुर्हरति वै पुंसामुद्यन्नरस्तं च यन्नसौ ।

तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥१७॥

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युज ।

न खादन्ति न मेहन्ति कीं ग्रामपशवोऽपरे ॥१८॥

श्वविडवराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।

न यत्कर्णपथोपतो जातु नाम गदाग्रजः ॥१९॥

बिले बतोरुक्रमविक्रमान ये न श्रृण्वतः कर्णपुटे नरस्य ।

जिन्हासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥२०॥

भारः परं पट्टकिरीटजुष्ट मप्युत्तमांग न नमेन्मुकुन्दम ।

शावौ करौ नो कुरुतः सपर्या हरेर्लसत्कांचनकंकणौ वा ॥२१॥

बर्हायिते ते नयने नराणां लिंगांने विष्णोर्न निरीक्षतो ये ।

पादौ नृणां तौ द्रुमजन्मभाजी क्षेत्राणि नानुव्रजतो हरेर्यौ ॥२२॥

जीवत्र्छवो भागवतांड्‌घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु ।

श्रीविष्णुपद्मा मनुजस्तुलस्याः श्वसत्र्छवो यस्तु न वेद गन्धम ॥२३॥

तदश्मसारं हृदयं बतेदं यद गृहामाणिअर्हरिनामधेयैः ।

न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥२४॥

अथाभिधेह्रांग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः ।

यदाह वैयासकिरात्मविद्याविशारदो नृपतिं साधु पुष्टः ॥२५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहितांयां द्वितीयस्कन्धे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP