प्रथमः स्कन्धः - अथ एकादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

आनर्तान स उपव्रज्य स्वृद्धाजंनपदान स्वकान ।

दध्मौ दरवरं तेषां विषादं शमयन्निव ॥१॥

स उच्चकाशे धवलोदरो दरोऽप्युरुक्रमस्याधरशोणशोणिमा ।

दाध्यायमानः करकंजसम्पुटे ज्यथाब्जखण्डे कलहंस उत्स्वनः ॥२॥

तमुपश्रुप्य निनंदं जगद्भयभयावहम ।

प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्श्गनलालसाः ॥३॥

तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।

आत्मारामं पुर्णकामं निजलाभेन नित्यदा ॥४॥

प्रीत्यत्फुल्लमुखाः प्रोचुर्हर्षगद्रदया गिरा ।

पितरं सर्वसुहृदमवितारमिवार्भकाः ॥५॥

नताः स्म ते था सदांघ्रिपंकज विरिज्चवैरिच्यसुरेण्द्रवन्दितम ।

परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत परः प्रभुः ॥६॥

भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता ।

त्वं सदगुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभुविम ॥७॥

अहो सनाथा भवता स्म यद्वयं त्रैविष्ठपानामपि दुरदर्शनम ।

प्रेमस्मितस्निग्धनिरीक्षणाननं पश्‍चेम रुपं तव सर्वसौभगम ॥८॥

यर्हाम्बुजाक्षापससार भो भवान कुरुन मधुन वाथ सुहृद्दीदृक्षया ।

तत्राद्बकोटिप्रतिमः क्षणो भवेद रविं विनाक्ष्णोरिव नस्तवाच्युत ॥९॥

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।

श्रृण्वानोऽनुग्रहं दृष्टा वितन्वन प्राविशत्पुरीम ॥१०॥

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।

आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥११॥

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः ।

उद्यानोपवनारामैर्वृतपद्माकरश्रियम ॥१२॥

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम ।

चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम ॥१३॥

सम्मार्जितमहामार्गरथापणकचत्वराम ।

सिंक्तां गन्धजलैरुप्ता फलपुष्पाक्षतांकुरैः ॥१४॥

द्वारी द्वारि गृहांनां च दध्यक्षतफलेक्षुभिः ।

अलंकृतं पुर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥१५॥

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।

अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥१६॥

प्रद्युम्रश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥१७॥

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमंगलै ।

शंखतुर्यनिनादेन ब्रह्माघोषेण चादृताः ।

प्रत्युज्जग्न्मु रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥१८॥

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकः ।

लसत्कृन्डनिर्भातकपोलवदनश्रियः ॥१९॥

नटनर्तकगन्धर्वा सूतमागधबन्दिनः ।

गायन्ति चोत्तमश्लोकचारितान्यद्भुतानि च ॥२०॥

भगवांस्तत्र बन्धुनां पौराणामनुवर्तिनम ।

यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥२१॥

प्रह्लाभिवादनाश्‍लेषकरस्पर्शस्मितेक्षणैः ।

आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥२२॥

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।

आशीर्भिर्युज्यमानोऽन्यैर्बन्दिभिश्चाविशत्पुरम ॥२३॥

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियाः ।

हर्म्याण्यारुरुहॄर्विप्र तदीक्षनमहोत्सवः ॥२४॥

नित्यं निरीक्षमाणंना यदपि द्वारकौकसाम ।

नैव तृप्यन्ति हि दृशः श्रियोधामांगमच्युतम ॥२५॥

श्रियो निवासो यस्योरः पानपत्रं मुखं दृशाम ।

बाहवो लोकपालानां सारगांणा पदाम्बुजम ॥२६॥

सितातपत्रव्यजनैपस्कृतः प्रसुनवर्षैरभिवर्षितः पथि ।

पिशगंवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः ॥२७॥

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।

ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥२८॥

ताः पुत्रमंगमारोप्य स्नेहस्न्तुतपायोधराः ।

हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥२९॥

अथाविशत स्वभवनं सर्वकाममनुत्तमम ।

प्रासादा यत्र पत्‍नीनां सहस्त्राणि च षोडश ॥३०॥

पत्‍न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य संजातमनोमहोत्सवाः ।

उत्तस्थुरारात सहसऽऽसनाशयात साकं व्रतैर्व्रीडितलोचनाननाः ॥३१॥

तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम ।

निरुद्धमप्यास्त्रवदम्भु नेत्रयो र्विलज्जतीनां भृगृवर्य वैक्लवात ॥३२॥

यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्यांघियुगं नवं नवम ।

पदे पदे का विरमेत तत्पदा च्चलपि यच्छ्रीर्न जहाति कर्हिचित ॥३३॥

एवं नृपाणां क्षितिभारजन्मना मक्षौहिणीभिः परिवृत्ततेजसाम ।

विधाय वैर श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥३४॥

स एष नरलोकेऽस्मिन्निवतीर्णः स्वमायया ।

रेमे स्त्रीरत्‍नकूटस्थो भगवान प्राकृतो यथा ॥३५॥

उद्दमभवापिशुनामकलल्गुहास वीडावलोमनिहतो मदनोऽपि यासाम ।

सम्मुहा चापमजाअत्प्रमदोत्तमास्ता यस्येन्द्रियं विमथितूं कुहकैर्न शेकुः ॥३६॥

तमयं मन्यते लोको ह्र्यासंगमपि संगिनम ।

आत्म्यौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥३७॥

एतदीशनमीशस्य प्रकृतिस्थोऽपि तदगुणैः ।

न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धीस्तदाश्रया ॥३८॥

तं मेनिरेऽबला मुढाः स्त्रैण चानुव्रतं रहः ।

अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥३९॥

इति श्रीमद्धागवते महापुराणे पारमहंस्या संहितांया प्रथमस्कन्धे नैमिषीयोपाख्याने कृष्णद्वारकाप्रवेशो नामैकादशो‍ऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP