प्रथमः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मंगलाचरण

जन्माद्यस्त्य यतोऽन्वयादितरत श्चार्थेष्वभिज्ञ स्वराट तेने ब्रह्मा हृदाअ य आदिकवये मुह्रान्ति यत्सुरयः ।

तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्रा स्वेन सदा निरस्तकुहकं सत्य परं धीर्माहि ॥१॥

धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मुलनम ।

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृदयारुध्यतेऽत्र कृतिभिः शुश्रुषुभिस्तत्क्षणात ॥२॥

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम ।

पिबत भागवंत रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥३॥

कथाप्रारम्भः

नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।

सत्रं स्वर्गायलोकाय सहस्त्रसममासत ॥४॥

त एकदा तु मुनयः प्रातर्हतहुताग्नयः ।

सत्कृतं सुतमासीनं पप्रच्छुरिदमादरात ॥५॥

ऋषय ऊचुः

त्वय खलु पुराणानि सेतिहासानि चानघ ।

आख्यातान्यप्यधीतानि धर्माशास्त्राणि यान्तुत । \६॥

यानि वेदविदां श्रेष्ठो भगवान बादरायणह ।

अन्ये च मुनयह सुत परावरविदो विदुः ॥७॥

वेत्थ त्वं सौम्य तत्सर्व्स तत्त्वस्तदनुग्रहात ।

ब्रुयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यामप्युत ॥८॥

तत्र तत्रात्र्जसाऽऽयुष्मन भवता युद्विनिश्चितम ।

पुंसामेकन्तताः श्रेयस्तन्नः शंसितुमर्हसि ॥९॥

प्रायेणाल्पायुषः सभ्य कलावस्मिन युगे जनाः ।

मन्दा सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥१०॥

भूरिणी भुरिकर्माणि श्रोतव्यानि विभागशः ।

अतः साधोऽत्र यत्सारं समुदधृत्य मनीषया ।

ब्रुहि नः श्रद्दधानांना येनात्मा सम्प्रसीदति ॥११॥

सुत जानासि भद्रं ते भगवान सात्वतां पतिः ।

देवक्यां वसुदेववस्य जातो यस्य चिकर्षिया ॥१२॥

तन्नः शुक्षुषमाणानामर्हस्यंगानुवर्णितुम ।

यस्यावतारो भुतांना क्षेमाय च भवाच च ॥१३॥

आपन्नः संसृत्तिं घोरां यन्नाम विवशो गृणन ।

ततः सद्यो विमुच्येत यद्विभेति स्वयं भयन ॥१४॥

यत्पादसंश्रयाः सुत मुनयः प्रसमायनाः ।

सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवद्या ॥१५॥

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण ।

शुद्धीकामो न श्रृणुयाद्यशः कलिमलापहम ॥१६॥

तस्य कर्माण्युदाराणि परिगीतानि सुरिभिः ।

ब्रुहि नः श्रद्धाधानांना लीलया दधतः कलाः ॥१७॥

अथाख्याहि हरेधीमन्नवतारकथाः शुभाः ।

लीला विदधतः स्वैरमीश्वरस्त्यात्ममायया ॥१८॥

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।

यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥१९॥

कृतवाना किल वीर्याणि सह रामेण केशवः ।

अतिमर्त्यानि भगवान गूढः कपटमानुषः ॥२०॥

कलिमागतमाज्ञाय क्षेत्रेऽस्मिन वैष्णवे वयम ।

आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥२१॥

त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम ।

कलिं सत्त्वहरं पुसां कर्णधार इवार्णवम ॥२२॥

ब्रूहि योगेश्वरे कृष्णे ब्रह्माण्ये धर्मवर्मणि ।

स्वां काष्ठामधुनोपेत धर्मः कं शरणं गतः ॥२३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP