प्रथमः स्कन्धः - अथ नवमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ।

ततो विनशनं प्रागाद यत्र देवव्रतोऽपतत ॥१॥

तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।

अन्वगच्छन रथैर्विप्रा व्यासधौम्यादयस्तथा ॥२॥

भगवानापि विप्रर्षे रथेन सधनत्र्जयः ।

स तैर्व्यरोचत नृप कुबेर इव गुह्याकैः ॥३॥

दृष्ट्वा निपतितं भूमौ दिवश्‍च्युमिवामरम ।

प्रणेम पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥४॥

तत्र ब्रह्मार्षयः सर्वे देवर्शयश्च सत्तम ।

राजर्षयश्चे तत्रासन द्रष्टुं भरतपुंगवम ॥५॥

पर्वतो नारदो धौम्यो भगवान बादरायणः ।

बृहदश्वो भरद्वजः सशिष्यो रेणुकासुतः ॥६॥

वसिष्ठ इन्द्रप्रमद्स्त्रितो गुप्समदोऽसितः ।

कक्षीवान गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥७॥

अन्ये च मुनयो ब्रह्मान ब्रह्मारातादयोऽमलाः ।

शिष्यैरुपेता आजग्मुः कश्यपांगिरसादयः ॥८॥

तान समेतान महाभागानुपलभ्य वसुत्तमः ।

पूजयामास धर्मज्ञो देशकालविभागवित ॥९॥

कृष्णं च तत्प्रभावज्ञ असीनं जगदीश्वरम ।

हृदिश्थं पुजयमास माययोपात्तविग्रहम ॥१०॥

पान्डुपुत्रनौपासीना प्रश्रयप्रेमसंगतान ।

अभ्याचष्टानुरागास्त्रैरन्धीभूतेन चक्षुषा ॥११॥

अहो कष्टमहोऽन्याय्यं यद्युयं धर्मनन्दनाः ।

जीविंतु नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥१२॥

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधुः ।

युष्मत्कृ ते बहुत क्लेशान प्राप्त तोकवती मुहुः ॥१३॥

सर्व कालकॄतं मन्ये भवतां च यदप्रियम ।

सपालो यद्वशे लोको वायोरिव घनाविलः ॥१४॥

यत्र धर्मसुतो राजा गदापाणीर्वृकोदरः ।

कृष्णो‍ऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत ॥१५॥

न ह्रास्य कर्हिचिद्राजन पुमान वेद विधित्सितम ।

यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥१६॥

तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।

तस्यानुविहितो‍ऽनाथा नाथ पाहि प्रजाः प्रभो ॥१७॥

एष वै भगवान साक्षादाद्यो नारायणः पुमान ।

मोहयन्मायया लोकं गुढश्चरति वृष्णिषु ॥१८॥

अस्यानुभाव भगवान वेद गुह्यातमं शिवः ।

देवर्षिर्नारदः साक्षाद्भगवान कपिलौ नृप ॥१९॥

यं मन्यसे मातुलेयं प्रिय मित्रं सुहृत्तमम ।

अकरोः सचिवं दुतं सौहृदादथ सारथिम ॥२०॥

सर्वात्मनः समदृशो ह्याद्वयस्यानहडकृतेः ।

तत्कृतं मतिवैष्म्यं निरवद्यस्य च क्वचित ॥२१॥

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम ।

यन्मे‍सुस्त्यजतः साक्शात्कृष्णो दर्शनमागतः ॥२२॥

भक्त्याऽऽवेश्य मनो यस्मिन वाचा यन्नाम कीर्तयन ।

त्यजन कलेवरं योगी मुच्यते कामकर्मभिः ॥२३॥

स देवदेवो भगवान प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम ।

प्रसन्नहासारुणलोचनोल्लस न्मुखाम्बुजो ध्यानपथश्चतुर्भुज ॥२४॥

सुत उवाच

युधिष्ठिरर्स्तदाकर्ण्य शयानं शरपत्र्जरे \

अपृच्छद्विविधान्धर्मानृषींणां चानुश्रृण्वताम ॥२५॥

पुरुषस्वभावविहितान यथावर्ण यथाश्रमम ।

वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान ॥२६॥

दानधर्मान राजधर्मान मोक्षधर्मान विभागशः ।

स्त्रीधर्मान भगवद्धर्मान समासव्यसयोगतः ॥२७॥

धर्मार्थकाममोक्षांश्च सहोपायान यथा मुने ।

नानाख्यानेतिहासेषु वर्नयामास तत्त्ववित ॥२८॥

धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।

यो योगिनश्छन्दमृत्योर्वात्र्छितत्स्तुत्तरायणः ॥२९॥

तदोपसंहृत्य गिरः सहस्त्रणी र्विमुक्तसंग मन आदिपुरुषे ।

कृष्णो लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलितदुग्वधारयत ॥३०॥

विशुद्धया धारणया हताशुभस्तदीक्षयैवाशु गतायुधव्यथः ।

निवृत्तसर्वेन्द्रियवृत्तिविभ्रम स्तुष्टाव जन्य विसृजज्जनार्दनम ॥३१॥

श्रीभीष्म उवाच

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभुम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तु प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥३२॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं विजयसके रतिरस्तु मेऽनवद्या ॥३३॥

युधि तुरगरजोविधुम्रविष्वक कचलुलितश्रमवार्यकलंकृतास्ये ।

मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३४॥

सपादि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।

स्थितवपि परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥३५॥

व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया य श्चरणरतिः परमस्य तस्य मेऽस्तु ॥३६॥

स्वनिगममपहाय मत्प्रतिज्ञाम ऋतमधिकर्तृमवप्लुतो रथस्थः ।

धृतरथचरणोऽभ्ययाच्चलदगु र्हरिरिवहन्तुमिभं गतोत्तरीयः ॥३७॥

शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान गति र्मुकुन्द ॥३८॥

विजयरथ कुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।

भगवति रतिरस्तु मे मुमुर्षो र्यमहि निरीक्ष्य हता गताः सरुपम ॥३९॥

ललितगतिविलासवल्गुहास प्रणयनिरीक्षकल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन किल यस्य गोपवध्वः ॥४०॥

मुनिगणनृपार्यसंकुलेऽन्त सदसि युधिष्ठिरराजसुय एषाम ।

अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥४१॥

तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम ।

प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥४२॥

सुत उवाच

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।

आत्मन्यात्मानमावेश्य सोऽन्तः श्वस उपारमत ॥४३॥

सम्पद्यमानमाज्ञाय भीष्मं ब्रह्माणि निष्कले ।

सर्वे बभुवृस्ते तूष्णीं वयांसीव दिनात्यये ॥४४॥

तत्र दुन्दुभयो नेदुर्देवमानववादिताः ।

शशंसुः साधवो राज्ञा खात्पेतुः पुष्पवृष्टयः ॥४५॥

तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।

युधिष्ठिरः कारयित्वा मुहुर्तं दुःखितोऽभवत ॥४६॥

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तदगुह्नानामाभिः ।

ततस्ते कृष्णहृदयाः स्वाश्रमन प्रययुः पुनः ॥४७॥

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम ।

पितरं सान्त्वयामास गान्धारीं च तपस्विनीम ॥४८॥

पित्रा चानुमतो राजा वासुदेवानुमोदितः ।

चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥४९॥

इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिराराज्यप्रलम्भो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP