प्रथमः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


व्यास उवाच

इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।

प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥१॥

सुत उवाच

यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽभिनेदु स्तं सर्वभुतह्रुदयं मुनिमानतोऽस्मि ॥२॥

यः स्वानुभावमखिलश्रुतिसारमेक मध्यात्मदीपमतितितीर्षतां तमोऽन्धम ।

संसारिणां करुणयाऽऽहं पुराणगुह्नां तं व्याससुनुमुपयामि गुरुं मुनीनाम ॥३॥

नारायणं नमस्कत्य नरं चैव नरोत्तमम ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत ॥४॥

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमंगलम ।

यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥५॥

स वै पुंसां परो धर्मा यतो भक्तिरधोक्षजे ।

अहैतुक्यप्रतिहता ययाऽऽत्मा सम्प्रसीदति ॥६॥

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम ॥७॥

धर्मः स्वनुष्ठित पुसां विष्वक्सेनकथासु यः ।

नोत्पादयेद्यदि रतिं श्रम एव ही केवलम ॥८॥

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायो पकल्पते ।

नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥९॥

कामस्य नेन्द्रियपीतिर्लाभो जीवेत यावता ।

जीवस्य तत्त्वजिज्ञासा नार्थो यच्श्रेह कर्मभिः ॥१०॥

वदन्ति तत्तत्त्वविदस्ततत्वं यज्ज्ञानमद्वयम ।

ब्रह्मोति परमात्मेति भगवानिति शब्दयते ॥११॥

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।

पश्यन्त्यात्मनि चात्मानं भक्त्यां श्रुत्तगृहितया ॥१२॥

अतः पुम्भिर्द्विजश्रेष्ठा वर्नाश्रमविभागशः ।

स्वनुष्ठितस्य धर्मस्य सांसिद्धिर्हरितोषणम ॥१३॥

तस्मादेकेन मनसा भगवान सात्वतां पतिः ।

श्रोतव्यः कीर्तिव्यश्च ध्येयः पुज्यश्च नित्यदा ॥१४॥

यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम ।

छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम ॥१५॥

शुश्रुषोः श्रद्दधानस्य वासुदेवकथारुचिः ।

स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात ॥१६॥

श्रृण्वतां स्वकथांकृष्णः पुण्यश्रवणकीर्तनः ।

हृद्यन्तःस्थो ह्याभद्राणि विधुनोति सुहृत्सताम ॥१७॥

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।

भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥१८॥

तदा रजस्तमोभावाः कमलोभादयश्च ये ।

चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥१९॥

एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।

भगव्त्तत्त्वविज्ञानं मुक्तसंगस्य जायतेः ॥२०॥

भिद्यते हृदयग्रन्थिश्छिन्ते सर्वसंशयाः ।

क्षीयन्ते चास्त्य कर्माणि दृष्ट एवात्मनीश्वरे ॥२१॥

अतो वै कवयो नित्यं भक्तीं परमया मुदा ।

वासुदेवे भगवति कुर्वन्य्त्यात्मप्रसादनीम ॥२२॥

सत्त्वं रजस्तम इति प्रकॄतेर्गूणास्तै र्युक्त परः पुरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरित्र्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणा स्युः । \२३॥

पार्थिवाद्दारुणो धुमस्तस्मादग्निस्त्रयीमयः ।

तमसस्तु रजस्तर्मात्सत्वं यदब्रह्मादर्शनम ॥२४॥

भेजिरे मुनयोऽथाग्रे भ्गवन्तमधोक्षजम ।

सत्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥२५॥

मुमुक्षवो घोररुपाय हित्वा भूतपतीनथ ।

नारायणकलाः शान्ता भजन्ति ह्नानसुयवः ॥२६॥

रजस्तमः प्रकृतमः समशीला भजन्ति वै ।

पितृभूतप्रजेशादिन श्रियैश्वर्यप्रजेत्सवः ॥२७॥

वासुदेवपरा वेदा वासुदेवपरा मखाः ।

वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥२८॥

वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।

वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥२९॥

स एवएदं ससर्जाग्रे भववानात्ममाययः ।

सदसद्गुपया चाअसौ गुणमय्यागुणौ विभुः ॥३०॥

तया विलसितेष्वेषु गुणेषु गुणवानिव ।

अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥३१॥

यथा ह्यावहितो वह्निर्दारुष्वेकः स्वयेनिषु ।

नानेव भाति विश्वात्मा भुतेषु च तथा पुमान ॥३२॥

असौ गुणमयै र्भावैर्भुतसुक्ष्मेन्द्रियात्मभिः ।

स्वनिर्मितेशु निर्विष्टो भुडक्तें तदगुणानु ॥३३॥

भावयत्येषु सत्वेन लोकान वै लोकभावनः ।

लीलावतारानृरतो देवतिर्यंनरादिषुः ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयो‍ऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP