षष्टोऽध्यायः - अरिष्ट

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


संध्यायां हिम दीधिति होरा पापैर्भान्त गतैर्निधनाय ।

रत्येकं शशि पाप समेतैः केन्द्रैर्वा स विनाशम् उपैते ॥१॥

चक्रस्य पूर्वापर भागगेषु क्रूरेषु सौम्येषु च कीट लग्ने ।

क्षिप्रं विनाशं समुपैति जातः पपैर्विलग्नास्तमयाभितश्च ॥२॥

पापावुदयास्त गतौ क्रूरेणयुतश्च शशी ।

दृष्टश्च शुभैर्न यदा मृत्युश्च भवेद् अचिरात् ॥३॥

क्षीणे हिमगौ व्ययगौ पापैरुदयाष्टमगैः ।

केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥४॥

क्रूरेण संयुतः शशी स्मरान्त्य मृत्यु लग्नगः ।

कण्टकाद् बहिः शुभैरवीक्षितश्च मृत्युदः ॥५॥

शशिन्यरि विनाशगे निधनम् आशु पापेक्षिते शुभैरथ समाष्टकदलम् अतश्च मिश्रैः स्थितिः ।

असद्भिरवलोकिते बलिभिरत्र मासं शुभे कलत्र सहिते च पाप विजिते विलग्नाधिपे ॥६॥

लग्ने क्षीणे शशिनि निधनं रन्ध्र केन्द्रेषु पापैः

पापान्तस्थे निधन हिबुक द्यून संस्थे च चन्द्रे

एवं लग्ने भवति मदन च्छिद्र संस्थैश्च पापैर्मात्रा सार्द्धं

यदि न च शुभैर्वीक्षितः शक्ति भ्ऱ्द्भिः ॥७॥

राश्यन्तगे सद्भिरवीक्ष्यमाणे चन्द्रे त्रिकोणोपगतैश्च पापैः ।

प्राणैः प्रयात्याशु शिशुर्वियोगम् अस्ते च पापैस्तुहिनांशु लग्ने ॥८॥

अशुभ सहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते जननि सुतयोर्मृत्युर्लग्ने रवौ तु स शस्त्रजः ।

उदयति रवौ शीतांशौ वा त्रिकोण विनाशगैर्निधनम् अशुभैर्वीर्योपेतैः शुभैर्न युतेक्षिते ॥९॥

असितरवि शशाङ्क भूमिजैर्व्यय नवमोदय नैधनाश्रितैः ।

भवति मरणम् आशु देहिनां यदि बलिना गुरुणा न वीक्षिताः ॥१०॥

सुत मदन नवान्त्य लग्नरन्ध्रेष्वशुभयुतो मरणाय शीतरश्मिः ।

भृगुसुत शशिपुत्र देवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितो वा ॥११॥

योगे स्थानं गतवति बलिनश्चन्द्रे स्वं वा तनु गृहम् अथ वा ।

पापैर्दृष्टे बलवति मरणं वर्षस्यान्तः किल मुनि गदितम् ॥१२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP