प्रथमोऽध्यायः - राशि प्रभेद

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


मूर्तित्वे परिकल्पितः शश भृतो वर्त्मापुनर्जन्मनामात्मेत्यात्म

विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् ।

लोकानां प्रलयोद्भवस्थिति विभुश्चानेकधायः श्रुतौ वाचं नः

सददात्वनेक किरणस्त्रैलोक्यदीपो रविः ॥१॥

भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये

शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वपि ।

होरातन्त्र महार्णव प्रतरणे भग्नोद्यमानाम् अहं स्वल्पं

वृत्त विचित्रम् अर्थ बहुलं शास्त्र प्लवं प्रारभे ॥२॥

होरेत्यहो रात्र विकल्पम् एके वाञ्छन्ति पूर्वापर वर्ण लोपात् ।

कर्माजितं पूर्व भवे सद् आदि यत् तस्य पङ्क्तिं समभिव्यनक्ति ॥३॥

कालाङ्गानि वराङ्गमाननम् उरो हृत् क्रोड वासो भृतो

बस्तिर्व्यञ्जनम् ऊरु जानु युगुले जङ्घे ततोऽङ्घ्रि द्वयम् ।

मेषाश्वि प्रथमा नवऋक्ष चरणाश्चक्र स्थिताराशयो

राशि क्षेत्र गृहऋक्ष भानि भवनं चैकार्थ सम्प्रत्ययाः ॥४॥

मत्स्यौ घटी नृ मिथुनं स गदं स वीणं चापी नरोऽश्व जघनो मकरो मृगास्यः ।

तौली स सस्यदहना प्लवगा च कन्या शेषाः स्वनाम सदृशाः स्वचराश्च सर्वे ॥५॥

क्षितिज सित ज्ञ चन्द्ररवि सौम्य सितावनिजाः सुर गुरु मन्द सौरि गुरवश्च गृहांशकपः ।

अज मृग तौलि चन्द्र भवनादि नवांश विधिर्भवन समांशकाधिपतयः स्व गृहात् क्रमशः ॥६॥

कुजरविज गुरु ज्ञ शुक्र भागाः पवन समीरण कौर्पि जूक लेयाः ।

अयुजि युजि तु भे विपर्ययस्थः शसि भवनालि झषान्तम् ऋक्ष संधिः ॥७॥

क्रिय तावुरि जितुम कुलीर लेय पाथोन जूक कौर्प्याख्याः ।

तौक्षिकाकोकेरो हृद् रोगश्चान्त्य भं चेत्थम् ॥८॥

द्रेष्काण होरा नव भाग संज्ञास्त्रिंशांशकद्वादश संज्ञिताश्च ।

क्षेत्रं च यद्यस्य स तस्य वर्गो होरेति लग्नं भवनस्य चार्धम् ॥९॥

गोऽजाश्वि कर्कि मिथुनाः स मृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्तैव ।

शीर्षोदयादिन बलाश्च भवन्ति शेषा लग्नं समेत्युभयतः पृथुरोम युग्मम् ॥१०॥

क्रूरः सौम्यः पुरुष वनिते ते चराग द्वि देहाः प्रागादीशाः क्रिय वृष नृयुक् कर्कटाः स त्रिकोणाः ।

मार्तण्डेन्द्वोरयुजि समभे चन्द्र भान्वोश्च होरे द्रेष्काणाः स्युः स्व भवन सुत त्रित्रिकोणाधिपानाम् ॥११॥

के चित् तु होरां प्रथमां भपस्य वाञ्छन्ति लाभाधिपतेर्द्वितीयाम् ।

द्रेष्काण संज्ञाम् अपि वर्णयन्ति स्वद्वादशैकादशराशिपानाम् ॥१२॥

अज वृषभ मृगाङ्गना कुलीरा झष वणिजा च दिवाकरादि तुङ्गाः ।

दश शिखि मनु युक् तिथीन्द्रियांशैस्त्रि नवक विंशतिभिश्च ते अस्त नीचाः ॥१३॥

वर्गोत्तमाश्चरगृहादिषु पूर्व मध्य पर्यन्ततः शुभ फला नव भाग संज्ञाः ।

सिंहो वृष प्रथम षष्ठ हयाङ्ग तौलि कुम्भास्त्रिकोण भवनानि भवन्ति सूर्यात् ॥१४॥

होरादयस्तनु कुटुम्ब सहोत्थ बन्धु पुत्रारि पत्नी मरणानि शुभास्पदायाः ।

रिःफाख्यम् इत्युपचयान्यरि कर्म लाभदुश्चिक्य संज्ञित गृहाणि न नित्यम् एके ॥१५॥

कल्प स्व विक्रम गृह प्रतिभा क्षतानि चित्तोत्थरन्ध्र गुरु मान भव व्ययानि ।

लग्नाच्चतुर्थ निधने चतुरस्र संज्ञे द्यूनं च सप्तम गृहं दशमऋक्षम् आज्ञा ॥१६॥

कण्टक केन्द्र चतुष्टय संज्ञाः सप्तम लग्न चतुर्थ ख भानाम् ।

तेषु यथाभिहितेषु बलाढ्याः कीट नरांबु चराः पशवश्च ॥१७॥

केन्द्रात् परं पणफरं परतस्तु सर्व भापोक्लिमं हिबुकम् अम्बु सुखं च वेश्म ।

जामित्रम् अस्त भवनं त्रिकोणं मेषूरणं दशमम् अत्र च कर्म विद्यात् ॥१८॥

होरा स्वामि गुरु ज्ञ वीक्षितयुता नान्यैश्च वीर्योत्कटा

केन्द्रस्था द्वि पदादयोऽह्नि निशि च प्राप्ते च संध्याद्वये ।

पूर्वार्धे विषयादयः कृत गुणा मानं प्रतीपं च

तद्दुश्चिक्यं सहजं तपश्च नवमं त्र्याद्यां त्रिकोणं च तत् ॥१९॥

रक्तः श्वेतः शुक तनु निभः पाटलो धूम्र पांडुश्चित्रः

कृष्णः कनक सदृशः पिङ्गलः कर्बुरश्च ।

बभ्रुः स्वच्छः प्रथम भवनाद्येषु वर्णाः प्लवत्वं

स्वाम्याशाख्यं दिन करयुताद् भाद् द्वितीयं च वेशिः ॥२०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP