स्वस्य नियोगः ।
Ex. स्वजीविकायै उपयुक्तानि साधनानि सर्वकारेण दीयते ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
स्वस्य जीवनस्य निर्वाहः ।
Ex. स्वजीविकायै जनाः ग्रामं त्यजन्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)