राक्षसकुलोत्पन्ना कन्या।
Ex. बालकृष्णेन पूतनानाम्नी राक्षसी हता।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinराक्षसी
urdراکشسی , راکسسی
राक्षसस्य पत्नी ।
Ex. अस्मिन् अरण्ये एकः राक्षसः एका राक्षसी च वसतः ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
दुष्टस्वभाववती क्रूरस्वभाववती च स्त्री ।
Ex. अद्य प्रातः प्रातः दुर्भाग्यवशात् कांश्चित् राक्षसीं मिलितवान् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)