Dictionaries | References

राक्षसः

   
Script: Devanagari

राक्षसः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रूरः अत्याचारी तथापापी पुरुषः।   Ex. राक्षसैः ग्रामवासिनः हताः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasراکشَس , دیٛو
urdوحشی , درندہ , شیطان , خبیث , فتنہ انگیز , فسادی , شریر , پلید , بدکار
 noun  एकः कविः ।   Ex. राक्षसस्य उल्लेखः कोशे वर्तते
 noun  अष्टव्यन्तरेषु एकः व्यन्तरः ।   Ex. राक्षसस्य उल्लेखः जैनसाहित्ये वर्तते
 noun  एकः मन्त्री ।   Ex. राक्षसः नन्दस्य मन्त्री आसीत्
 noun  एका दुष्टा शक्तिः या गृहकोणेषु वर्तते ।   Ex. राक्षसस्य उल्लेखः बृहत्संहितायां वर्तते
 noun  त्रिंशतिमुहूर्तषु एकः ।   Ex. राक्षसस्य उल्लेखः कोशे वर्तते
 noun  रक्षसः राजा ।   Ex. राक्षसस्य उल्लेखः पार्श्वादिगणे वर्तते
   see : श्रीलङ्का

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP