Dictionaries | References

पादप्रहारं कृ

   
Script: Devanagari

पादप्रहारं कृ

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  यद् किञ्चित् कर्मकः पादेन प्रहारपूर्वकः आघातानुकूलव्यापारः।   Ex. आरक्षकः चौरस्य पादप्रहारं चरीकर्ति।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
पादेन तड् पादेन आहन् पादेन प्रहृ पादाघातं कृ जंह्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP