Dictionaries | References

खण्डः

   
Script: Devanagari

खण्डः     

noun  मिष्टान्नप्रकारः यस्य प्रमुखः घटकः शर्करा अस्ति तथा च कदाचित् फलानि अपि उपयुज्यन्ते।   Ex. खण्डस्य अत्यादनेन दन्ताः क्षतिग्रस्ताः भवन्ति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benক্যাণ্ডি
gujકેંડી
hinकैंडी
kokकॅण्डी
oriକ୍ୟାଣ୍ଡି
panਟੋਫੀ
urdکینڈی
noun  कस्यापि वस्तुनः एकः भागः।   Ex. इदं मन्दिरं पाषाणस्य बृहद्भिः खण्डैः निर्मितम्।
HYPONYMY:
कपालिका इष्टिकाखण्डः लूनकः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
शकलम्
Wordnet:
benখণ্ড
gujખંડ
hinखंड
mniꯃꯆꯦꯠ
telముక్కలు
urdچٹان , سل , ٹکڑا
noun  लेखस्य संविदः वा पणः।   Ex. खण्डस्य उल्लङ्घनाय दण्डः वर्तते।
ONTOLOGY:
संज्ञापन (Communication)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malനിബന്ധനകള്
marअट
tamவாக்குறுதி
urdعہد , وعدہ , حلف
noun  खाद्यस्य भागेषु प्रत्येकम्।   Ex. सः उपलायाः खण्डं भक्षयित्वा जलं पिबति।
ONTOLOGY:
जैविक अवस्था (Biological State)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
bdमेगन मोदै
kokकाडामोड
malഉറക്കക്ഷീണം
marशीण
nepथहाइ
oriଅନିଦ୍ରାବାଧା
tamஇரவு முழுவதும் விழித்திருப்பதால் ஏற்படும் களைப்பு
noun  वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।   Ex. अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
HOLO MEMBER COLLECTION:
त्रिसमम्
HYPONYMY:
अंशः आधारफलकम् इलावृत्तम् काण्डः अवयवः आलम्बनम् अन्तः अङ्गम् चापः अन्तरङ्गम् कर्पटम् अनीकिनी अधोभागः अक्षरम् पर्वतमेखला समभागः वर्णः दशांशः उपभेदः श्रेणी यन्त्रभागः मांसपिण्डः चतुर्थांशः भूगर्भः पत्रम् मध्यः स्वरुः भागः चिटिका पिण्डः कक्षः पार्श्वः उपकरणभागः सारम् विवरम् अङ्कः अधिकांशः कणः अट्टः चरणम् क्षेत्रम् किञ्चित् बीजम् तलम् उन्नतभागः कला शारीरिकभागः पृष्ठभागः अग्रभागः परिधानीयभागः खातम् अग्रः आरम्भः अन्तःपेटिका खण्डः धारणा दिव्यांशः दायः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
अंशः विभागः कला चरणम्
Wordnet:
asmখণ্ড
bdखोन्दो
benঅংশ
gujભાગ
hinभाग
kanಚರಣ
kasحِصہٕ
kokभाग
malഭാഗം
marभाग
mniꯄꯥꯔꯠ
nepखण्ड
oriଖଣ୍ଡିତାଂଶ
panਹਿੱਸਾ
tamபாகம்
telభాగం
urdحصہ , ٹکڑا , پرزہ , جزو , عضو
noun  एका जातिः ।   Ex. खण्डस्य उल्लेखः बृहत्संहितायां वर्तते
SYNONYM:
षण्डः
noun  इष्टिकायाः पाषाणस्य लोहस्य काष्ठस्य वा लघुः तथा पृथुलः भागः ।   Ex. कर्मकरः खण्डान् एकत्र करोति ।
ATTRIBUTES:
लघु विशाल
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
खण्डकः काण्डी
noun  पदार्थादिन् खण्डनेन निर्मिताः अंशाः ।   Ex. शुष्कनां तृणानां खण्डान् एकत्रीकरोतु ।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
शकलम्
Wordnet:
benগুঁড়ো
gujભૂકો
kasچوٗرٕ , پھٮ۪کھ
marचुरा
noun  कस्यचन नगरस्य क्षेत्रस्य वा भागः ।   Ex. अहं भिलाई इति स्थानस्य चतुर्थे खण्डे निवसामि ।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
gujસેક્ટર
malസെക്റ്റര്
marसेक्टर
oriସେକ୍ଟର
See : खण्डमोदकः, विच्छेदः, कवलः, अन्तरम्

Related Words

गिट्टक   morsel   खण्डः   portion   cracking   fracture   bit   component part   part   crack   component   bite   block   खण्डकः   क्रीडाखण्डः   inchmeal   cutlet   अतलम्   गणेशखण्डः   क्रमसंदर्भप्रभासः   ग्रहभक्तिः   शकलम्   काण्डी   कान्तलोहम्   इष्टिकाखण्डः   गोचरफलम्   भ्रमरकः   पाषाणशिला   दृषत्कणः   sugar candy   paring   गोलोकवर्णनम्   वितलम्   लगुडः   canto   दलम्   paragraph   imperfection   shaving   shred   ब्रह्मोत्तरः   चरणम्   नाणकम्   पट्टः   शिलापट्टः   षण्डः   कपालिका   पिण्डः   chapter   compartment   अङ्गारः   slice   विभागः   flaw   अंशः   fragment   fritter   candy   मणिः   gap   conserve   scrap   segment   कर्पूर   मुद्रिका   पणः   cutting   strip   parcel   pause   slip   piece   member   अम्भस्   स्वादु   दण्डः   तरु   patch   division   section   द्रुम   stone   चूर्ण   पत्रम्   cut   पाद   कला   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP