Dictionaries | References t tremble Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 tremble English WN - IndoWordNet | English Any | | noun Wordnet:hinफुरहरी , फुरेरी sanकम्पनम् Rate this meaning Thank you! 👍 tremble व्यवसाय व्यवस्थापन | English Marathi | | (थरथर) कापणे कंप सुटणे Rate this meaning Thank you! 👍 tremble Student’s English-Sanskrit Dictionary | English Sanskrit | | Tremble,v. i.वि-त्रस् 1, 4 P, (with fear) प्र-वेप् 1 A, कंप् 1 A, स्फुर् 6 P, प्र-वि-°, स्पंद् 1 A; प्र-वि-ह्वल् 1 P. ROOTS:वित्रस्प्रवेप्कंप्स्फुर्प्रवि°स्पंद्प्रविह्वल् -ing,- Tremulous,a.कंपमान, वेपथुमत्, सकंप, तरल, विलोल, चपल, चंचल; उत्त्रस्त, कातर (with fear); भग्न, गद्गद (voice); ‘in a t. voice’ स्वरभंगेन, सगद्गदं. ROOTS:कंपमानवेपथुमत्सकंपतरलविलोलचपलचंचलउत्त्रस्तकातरभग्नगद्गदस्वरभंगेनसगद्गदं -Tremor,s.प्र-कंपः, साध्वसं, वेपथुः, वेपनं, स्फुरणं, उत्त्रासः, कातरता, &c. ROOTS:प्रकंपसाध्वसंवेपथुवेपनंस्फुरणंउत्त्रासकातरता Rate this meaning Thank you! 👍 tremble A Dictionary: English and Sanskrit | English Sanskrit | | To TREMBLE , v. n.कम्प् (c. 1. कम्पते -म्पितुं), वेप् (c. 1. वेपते -पितुं), स्फुर् (c. 6. स्फुरति -रितुं), चपल (nom. चपलायते). See To QUIVER, SHAKE, v. n. ROOTS:कम्प्कम्पतेम्पितुंवेप्वेपतेपितुंस्फुर्स्फुरतिरितुंचपलचपलायते Related Words tremble थरथरणें थरारणें परिवेप् प्रकम्पनीय थरकणें फुराफुराय उत्तरलित विविप् विवेल्ल् सम्प्रविप् संवेप् चपलायते खेलम् उत्तरलाय कम्पाय क्ष्माय संरेज् थुडथुडणें तरलायते परिकम्प् प्रतिकम्प् प्रविवेपित प्रवेपनिन् हलालणें ऋघायति सम्प्रकम्प् संकम्प् प्रह्वल् स्फाल् उत्कम्प् कम्पिन् वित्रासित वेध् वेपमान समुद्विज् सम्परिकम्प् संत्रासित चेल्ल् तरलाय परिघूर्ण् परिस्पन्द् प्रकम्प्य प्रचललताभुज प्रवेपनीय हुडहुडणें कंपणें केप् गेप् न्येज् प्ररेज् स्पद् कांपणें उदेज् उद्वेप् ग्लेप् वेप् सत्त्वमेजय अभिकम्प् तेप् तङ्ग् प्रवेप् उदेजय कम्पमान कम्प्य एज एजयत् एजितृ क्ष्वेल ग्लेप वेपस् वेह्ल आकम्प् अवधम् गेप दुधूषत् चेल् तरलय धमधमाय प्रकम्पमान प्रकम्पयत् प्रकम्पित प्रचालक प्रवेपण वित्रस् विह्वल् शेल् आन्दोल् उत्कम्पिन् एजय क्ष्मायित विस्पन्द् सङ्क्षोभ लेलायति रेज् हदहदणें प्रकम्प् प्रविचल् विकम्प् वेल्ल् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP