Dictionaries | References
t

thrown

   
Script: Latin

thrown     

A Dictionary: English and Sanskrit | English  Sanskrit
THROWN , p. p.क्षिप्तः -प्ता -प्तं, प्रक्षिप्तः &c., अस्तः -स्ता -स्तं, प्रास्तः&c., ईरितः -ता -तं, पातितः -ता -तं;
‘away,’ अपास्तः &c., व्युदस्तः&c., अपविद्धः -द्धा -द्धं, अपसारितः -ता -तं, त्यक्तः -क्ता -क्तं, नष्टः -ष्टा-ष्टं;
‘a kindness is thrown away on bad men,’ सुकृतम्असत्सु नष्टं;
‘thrown down,’ पातितः -ता -तं, निपातितः &c., अधःपातितः &c., अधःक्षिप्तः -प्ता -प्तं, अधःकृतः -ता -तं, भ्रंशितः -ता-तं;
‘thrown into disorder,’ भग्नव्यूहः -हा -हं, भिन्नव्यूहः &c., पिञ्जलः -ला -लं, समुत्पिञ्जलः &c.;
‘thrown off,’ निर्धूतः -ता -तं,अवधूतः &c., अपविद्धः &c.;
‘as from a horse, &c.,’ निरस्तः -स्ता -स्तं.
ROOTS:
क्षिप्तप्ताप्तंप्रक्षिप्तअस्तस्तास्तंप्रास्तईरिततातंपातिततंअपास्तव्युदस्तअपविद्धद्धाद्धंअपसारितत्यक्तक्ताक्तंनष्टष्टाष्टंसुकृतम्असत्सुनष्टंनिपातितअधपातितअधक्षिप्तअधकृतभ्रंशितभग्नव्यूहहाहंभिन्नव्यूहपिञ्जललालंसमुत्पिञ्जलनिर्धूतअवधूतनिरस्त

Related Words

thrown   हातविरजण   अभिक्षिप्त   उत्तलित   विनिक्षेप्य   समाक्षिप्त   सुमुक्त   सम्प्रहित   मागसावणें   निरसीत   संक्षेपणीय   गोखरें   अनुप्रहृतभाजन   असंन्युप्त   कागबळ   मनुष्येषु   मन्युपरोप्त   प्रविनिर्धूत   निषुत   न्यर्पित   परासिन्   परास्य   प्रक्षिप्य   प्रक्षेपणीय   लोणांबा   संन्युप्त   वरोळा   हर्मितत   हातगुंडा   हातधोंडा   प्रविध्वस्त   हर्मित   प्रक्षिप्तवत्   विनिक्षिप्त   आपातित   चुड्यावरची   उत्तरच्छद   अवपोथित   प्रवेजित   दगडपोळ   धूलिगुच्छ   ध्वर्य   पौळ   प्रक्षेप्तव्य   लढ्या   रातिवळा   रिचवणें   विनिःसृष्ट   संकुलीकृत   व्युदस्त   शम्याक्षेप   अतिक्षिप्त   टाकवणा   पानगा   परासिक्त   विनिकीर्ण   प्रास्त   परास्त   अपासित   उत्त्यक्त   उदस्त   प्रत्यस्त   प्रविद्ध   निःक्षिप्त   अपास्त   उत्क्षिप्त   भ्रंशित   नारळीपुनव   नारळीपौर्णिमा   न्यञ्चित   पाणिमुक्त   विनिपातित   सृजान   गर्त्य   गुटिकास्त्र   अधःकृत   अधःक्षिप्त   अध्यस्तं   अपर्यासित   उत्क्षेपम्   उत्तार्य्य   उपश्री   अभ्युदीरित   ऊर्द्ध्वासित   ओतींवथालीपीठ   ओप्य   फूग   मूळबांध   यन्त्रमुक्त   योगपट्टक   तोंडघशीं पडणें   धोलार काठी पडलीकीं आपाप पिशीं खुपतात   धोलार बडी पट्टकीर पिशें खुबपटा   ध्वर्तव्य   निपात्यमान   निबाढ   निरसित   निविद्ध   क्षेप्तव्य   क्षेप्य   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP