TAX , s.करः, शुल्कः -ल्कं, राजकरः -रं, कारः, राजस्वं,see IMPOST;
‘exempt from it,’ अकरः -रा -रं. —
(Burthen) भारः.
ROOTS:
करशुल्कल्कंराजकररंकारराजस्वंअकरराभार
To TAX , v. a.करान् दा in caus. (दापयति -यितुं), करं न्यस् (c. 4. -अस्यति -सितुं), सकरीकृ. —
(Impose a burthen) भारं न्यस्. —
(Charge, accuse), see the words.
ROOTS:
करान्दा(दापयतियितुं)करंन्यस्अस्यतिसितुंसकरीकृभारं