-
Irreproachable,a.
अनिंद्य, अगर्ह्य, अनव- -गीत;See
-
अदूषणीय
-
IRREPROACHABLE , a.
अनिन्द्यः -न्द्या -न्द्यं, अनिन्दनीयः -या -यं, अनिन्दितः-ता -तं, अगर्ह्यः -र्ह्या -र्ह्यं, अविगर्ह्यः &c., अविगर्हितः -ता -तं, अपरि-वाद्यः -द्या -द्यं, अनपवाद्यः -द्या -द्यं, अनवद्यः -द्या -द्यं, निरवद्यः -द्या-द्यं, निर्दोषः -षा -षं, निरपराधः -धा -धं, अपरिभाषणीयः -या -यं,अकुत्सितः -ता -तं, अनवगीतः -ता -तं, निष्कलङ्कः -ङ्का -ङ्कं, अदूष्यः-ष्या -ष्यं, अवाच्यः -च्या -च्यं, निर्वाच्यः -च्या -च्यं, अवचनीयः -या -यं,अदुर्वृत्तः -त्ता -त्तं.
-
Faultless.
Site Search
Input language: