|
SPECIAL , a.
(Designating or belonging to a species) जातिवाचकः-का -कं, जातिविषयकः -का -कं, जातिसम्बन्धी &c., जातीयः -या -यं,जाति in comp.; ‘special property or characteristic,’ जातित्वं,जातिधर्म्मः, जातिलक्षणं. —
(particular, peculiar) विशेष in comp., विशेषकः -का -कं, सविशेषः -षा -षं, असाधारणः -णा -णं, असामान्यः-न्या -न्यं, अव्यापी -पिनी &c., अव्यापकः -का -कं, अव्याप्यः -प्या -प्यं,अवच्छेदकः -का -कं, सोपाधिकः -की -कं,see particular; ‘special rule,’ विशेषविधिःm.; ‘special text,’ विशेषवचनं; ‘special duty,’ विशेषधर्म्मः; ‘special occasion,’ समयविशेषः; ‘provided for by special mention,’ प्रतिपदोक्तः -क्ता -क्तं. —
(Extraordinary, uncommon) अप्राकृतः -ती -तं, लोकीत्तरः -रा -रं, अप्रसिद्धः &c. —
(designed for this particular purpose) तदुद्देशकः -का -कं,तदुद्दिष्टः -ष्टा -ष्टं, तन्निमित्तकः -का -कं, तद्धेतुकः -का -कं. —
(Special plea in law) प्राङ्न्यायः.
ROOTS: जातिवाचककाकंजातिविषयकजातिसम्बन्धीजातीययायंजातिजातित्वंजातिधर्म्मजातिलक्षणंविशेषविशेषकसविशेषषाषंअसाधारणणाणंअसामान्यन्यान्यंअव्यापीपिनीअव्यापकअव्याप्यप्याप्यंअवच्छेदकसोपाधिककीविशेषविधिविशेषवचनंविशेषधर्म्मसमयविशेषप्रतिपदोक्तक्ताक्तंअप्राकृततीतंलोकीत्तररारंअप्रसिद्धतदुद्देशकतदुद्दिष्टष्टाष्टंतन्निमित्तकतद्धेतुकप्राङ्न्याय
|