Dictionaries | References
s

special

   
Script: Latin

special

बैंकिंग शब्दांवली  | English  Marathi |   | 

special

वैज्ञानिक  | English  Marathi |   | 

special

special

लोकप्रशासन  | English  Marathi |   | 

special

अर्थशास्त्र | English  Marathi |   | 

special

न्यायव्यवहार  | English  Marathi |   | 

special

भूगोल  | English  Marathi |   | 

special

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   SPECIAL , a.
(Designating or belonging to a species) जातिवाचकः-का -कं, जातिविषयकः -का -कं, जातिसम्बन्धी &c., जातीयः -या -यं,जाति in comp.;
‘special property or characteristic,’ जातित्वं,जातिधर्म्मः, जातिलक्षणं. —
(particular, peculiar) विशेष in comp., विशेषकः -का -कं, सविशेषः -षा -षं, असाधारणः -णा -णं, असामान्यः-न्या -न्यं, अव्यापी -पिनी &c., अव्यापकः -का -कं, अव्याप्यः -प्या -प्यं,अवच्छेदकः -का -कं, सोपाधिकः -की -कं,see particular;
‘special rule,’ विशेषविधिःm.;
‘special text,’ विशेषवचनं;
‘special duty,’ विशेषधर्म्मः;
‘special occasion,’ समयविशेषः;
provided for by special mention,’ प्रतिपदोक्तः -क्ता -क्तं. —
(Extraordinary, uncommon) अप्राकृतः -ती -तं, लोकीत्तरः -रा -रं, अप्रसिद्धः &c. —
(designed for this particular purpose) तदुद्देशकः -का -कं,तदुद्दिष्टः -ष्टा -ष्टं, तन्निमित्तकः -का -कं, तद्धेतुकः -का -कं. —
(Special plea in law) प्राङ्न्यायः.
ROOTS:
जातिवाचककाकंजातिविषयकजातिसम्बन्धीजातीययायंजातिजातित्वंजातिधर्म्मजातिलक्षणंविशेषविशेषकसविशेषषाषंअसाधारणणाणंअसामान्यन्यान्यंअव्यापीपिनीअव्यापकअव्याप्यप्याप्यंअवच्छेदकसोपाधिककीविशेषविधिविशेषवचनंविशेषधर्म्मसमयविशेषप्रतिपदोक्तक्ताक्तंअप्राकृततीतंलोकीत्तररारंअप्रसिद्धतदुद्देशकतदुद्दिष्टष्टाष्टंतन्निमित्तकतद्धेतुकप्राङ्न्याय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP