Dictionaries | References
s

shaking

   
Script: Latin

shaking     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmশিঁয়ৰি
bdबागदावनाय , बाद्दावनाय , संखिनाय , समखिनाय , बिखा मावनाय
hinदहल
kasٹاسرارٔے
kokखप्प , घब्ब , कच्च , कल्ल
nepकमाइ , थरथराइ
oriକମ୍ପ , ଥର , କମ୍ପନ|
telఅతిగా భయపడుట
urdدہل

shaking     

धातूशास्त्र | English  Marathi
= jolting

shaking     

A Dictionary: English and Sanskrit | English  Sanskrit
SHAKING , s.क्षोभः -भणं, विक्षोभः, संक्षोभः, कम्पः, -म्पनं, विकम्पः, वेपनं,चलनं, विचलनं, आस्फालनं, आन्दोलनं, वेल्लनं, वेल्लितं, धूननं, विधूननं,धूनिःf., विधुननं, विधुतिःf., विधूतिः, विधुवनं, एजनं, स्फुरणं.
ROOTS:
क्षोभभणंविक्षोभसंक्षोभकम्पम्पनंविकम्पवेपनंचलनंविचलनंआस्फालनंआन्दोलनंवेल्लनंवेल्लितंधूननंविधूननंधूनिविधुननंविधुतिविधूतिविधुवनंएजनंस्फुरणं
SHAKING , part.
(Moving about, trembling) चलनः -ना -नं, कम्पनः-ना -नं, सकम्पः -म्पा -म्पं, वेपमानः -ना -नं, चलः -ला -लं, चञ्चलः&c., लोलः &c., कम्प्रः -म्प्रा -म्प्रं, तरलः -ला -लं, दोलायमानः -ना-नं, चलाचलः &c., पारिप्लवः -वी -वं, परिप्लवः &c., क्ष्मायिता -त्री -तृ(तृ), एजिता &c. —
(Causing to shake) क्षोभकः -का -कं, क्षोभ-कारी -रिणी &c., धुन्वन् -न्वती -न्वत् (त्), विधुन्वन् &c., धुन्वानः-ना -नं, एजयन् &c., एजकः -का -कं.
ROOTS:
चलननानंकम्पनसकम्पम्पाम्पंवेपमानचललालंचञ्चललोलकम्प्रम्प्राम्प्रंतरलदोलायमानचलाचलपारिप्लववीवंपरिप्लवक्ष्मायितात्रीतृ(तृ)एजिताक्षोभककाकंक्षोभकारीरिणीधुन्वन्न्वतीन्वत्(त्)विधुन्वन्धुन्वानएजयन्एजक

Related Words

shaking   shaking apparatus   shaking concentrators   shaking palsy   shaking table   shaking test   एजक   trembling palsy   आधवनम्   आलुल   jolting   अप्रकम्पिन्   अभिकम्पनम्   उद्धूति   एजनम्   विधुवनम्   स्फारणम्   बाहुप्रचालकम्   लोडनम्   भुवनच्यव   ध्रुवच्युत्   विलोलनम्   सशिरःकम्पम्   शिरःकम्पिन्   शिरोधूनन   झाडझूड   उद्धूननम्   हस्तसंधुनकम्   विधवनम्   विधुतपक्ष   विधूतवेश   वैंचपाखड   निजानुका   रथक्षोभ   पर्वतच्युत्   शिरःकंप   अंगकंप   अस्खल   कवडेफोक   उद्वपन   उन्मथ्य   विधुननम्   स्वरिङ्गण   झाडपखंड   लटपटणी   धन्वच्युत्   विश्वमेजय   परिविक्षोभ   पाखडणी   प्रकम्पिन्   संक्षोभिन्   आकम्पनम्   कंपवायु   हांदळहिंदळ   हांदुळहिंदूळ   हिसकाहिसक   विधाव्य   धुनन   धुनान   वनाकम्प   आकम्प   उल्लल   धूनन   धूनि   आवेध   अनङ्गमेजय   shaker   कम्पिन्   अवधूनन   एजन   क्रन्दनु   हिसकाफिसक   विकम्पिन्   प्रवेपिन्   झाडपाखड   दुश्च्यावन   धौतरि   डचमळ   वेपमान   मङ्कु   प्रचालन   शिरःकम्प   संचलनम्   उन्माथिन्   कंपमान   क्ष्मायितृ   लेला   धूति   दोधूयमान   विलोलन   पाखडणें   विधूति   व्यालोल   वेल्ल   अभिव्लङ्ग   उल्ललत्   एजथु   केपि   विधवन   दलदलीत   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP