Dictionaries | References
s

seated

   
Script: Latin

seated     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmউপৱিষ্ট , বিৰাজমান , আসীন , অভিনিৱিষ্ট
bdजनाय , जिरायनाय
hinआसीन , विराजमान , उपविष्ट , अध्यासीन , अभिनिविष्ट , बैठा , बैठा हुआ
kasبِہِتھ , قَرار کٔرِتھ , قَیام کٔرِتھ
kokबशिल्लें
marस्थानापन्न , बसलेला , विराजमान
nepआसीन , विराजमान , बसेका , उपविष्ट
oriଆସୀନ , ମଞ୍ଚାସୀନ
panਵਿਰਾਜਮਾਨ , ਬੈਠੇ ਹੋਏ , ਆਸਣੀ
sanआसीन , उपविष्ट , अध्यासीन , अभिनिविष्ट
telఆసీనులైన , వీరాజమాయమైన , అధిస్టించిన
urdنشستہ , بیٹھا , جلوہ افروز , رونق افروز

seated     

A Dictionary: English and Sanskrit | English  Sanskrit
SEATED , p. p.
(On a seat) उपविष्टः -ष्टा -ष्टं, समुपविष्टः &c., आसीनः-ना -नं, समासीनः &c., आसनोपविष्टः -ष्टा -ष्टं, आसनस्थः -स्था -स्थं,आसनस्थितः -ता -तं, आसनारूढः -ढा -ढं, आसनगतः -ता -तं, आस-नाश्रितः &c., आसनमाश्रितः &c., निषणः -णा -णं, सन्निपणः &c., अध्यासीनः -ना -नं, पीठाध्यासीनः &c., पीठोपविष्टः -ष्टा -ष्टं, पीठस्थः-स्था -स्थं, कृतासनपरिग्रहः -हा -हं;
‘seated at ease,’ सुखासीनः -ना -नं,सुखोपविष्टः -ष्टा -ष्टं;
‘Be seated,’ आसनं गृह्यतां, क्रियताम् आसन-परिग्रहः. —
(Settled, fixed) स्थितः -ता -तं in comp., स्थः स्थास्थं in comp., निष्ठः -ष्ठा -ष्ठं, निष्ठितः -ता -तं, प्रतिष्ठितः &c., गतः-ता -तं in comp., निविष्टः -ष्टा -ष्टं;
‘seated in the soul,’ आत्म-निष्ठः -ष्ठा -ष्ठं;
‘in the heart,’ हृदयस्थः -स्था -स्थं, हृत्स्थः &c.;
‘in the mind,’ मनोनिष्ठः &c., मनोगतः -ता -तं;
‘in the body,’ शरीरस्थः &c., देहस्थः &c.;
‘in the throat,’ कण्ठस्थः &c., कण्ठगतः -ता -तं;
‘in the bones,’ अस्थिस्थः &c., अस्थिगतः -ता-तं;
‘deeply seated,’ बद्धमूलः -ला -लं, दृढमूलः &c.
ROOTS:
उपविष्टष्टाष्टंसमुपविष्टआसीननानंसमासीनआसनोपविष्टआसनस्थस्थास्थंआसनस्थिततातंआसनारूढढाढंआसनगतआसनाश्रितआसनमाश्रितनिषणणाणंसन्निपणअध्यासीनपीठाध्यासीनपीठोपविष्टपीठस्थकृतासनपरिग्रहहाहंसुखासीनसुखोपविष्टष्टंआसनंगृह्यतांक्रियताम्आसनपरिग्रहस्थितस्थस्थास्थंनिष्ठष्ठाष्ठंनिष्ठितप्रतिष्ठितगतनिविष्टआत्मष्ठंहृदयस्थहृत्स्थमनोनिष्ठमनोगततंशरीरस्थदेहस्थकण्ठस्थकण्ठगतअस्थिस्थअस्थिगतबद्धमूललालंदृढमूल

Related Words

seated   कंठस्थान   सुखनिविष्ट   हाडकुरकटी   सुसमासीन   सूपविष्ट   सराफकटा   सराफफाटा   अनाहूतोपविष्ट   ब्रह्मासननिविष्ट   धर्मासनगत   वेत्रासनासीन   स्वासीन   हड्यावर्ण   हाडकुरकुटी   अध्यासिन्   अपरसद्   मनःसद्   विष्टरभाज्   संनिवेशिन्   सुखोपविष्ट   हाडजर   हृद्रत   उत्सङ्गवत्   उपवेशित   कक्षस्थ   आसितव्य   निषत्त   शिरागत   स्नायुगत   हाडीं ज्वर   हाड्यावर्ण   अस्थिगत   पर्य्युपासीन   अध्यासीन   गोदोहिका   जलजासन   अम्बुजासना   दन्तिस्थ   न्याषत्त   क्रौञ्चनिषदन   संनिषण्ण   ऋतसद्   ठायबसल्या   अन्वासीन   आसीनप्रचलायित   निषण्णक   समुपविष्ट   हस्तागौर   हस्तागौरी   हृत्स्थ   अद्मसद्   चोरताप   चौकनहाण   जन्मखुट   उत्तरासद्   उपवेश्य   उपस्थकृत   कृतावसक्थिक   निषेदिवस्   पर्य्यङ्कबन्धन   सत्त   सन्निषण्ण   समुपोपविष्ट   स्थलारूढ   उपविष्ट   हस्तागैरीव्रत   आत्मनिष्ठ   अध्यासित   आसीन   कृताबशक्थिक   यक्षराट्पुरी   मनोजन्मन्   समासीन   सुखासीन   अपानवायु   आसित   कंठगत   मनोज   कौक्कुट   अन्वास्   उत्सङ्गिन्   संविष्ट   ham   गजगौरीव्रत   केव्हांचा   बद्धमूल   शिलासन   शेजआरती   निषण्ण   सप्तमातृ   विद्रधि   वरूथिन्   हृद्गत   सवार   अनर्विश्   अनाहूत   उपसत्तृ   उपासीन   एकपिङ्ग   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP