Dictionaries | References
S

Saving

   
Script: Latin

Saving

बैंकिंग शब्दांवली  | English  Marathi |   | 
   बचत

Saving

  न. बचत करणे
  स्त्री. (in pl.- sums saved from time to time) बचत
  स्त्री. law (exception, reservation) व्यावृत्ति

Saving

रसायनशास्त्र  | English  Marathi |   | 
  न. बचत करणे
  स्त्री. बचत
  स्त्री. law व्यावृत्ति

Saving

भौतिकशास्त्र  | English  Marathi |   | 
   बचत

Saving

लोकप्रशासन  | English  Marathi |   | 
  न. बचत करणे
  स्त्री. (in pl.-sums saved from time to time) बचत
  स्त्री. law (exception, reservation) व्यावृत्ति

Saving

अर्थशास्त्र | English  Marathi |   | 
  न. बचत करणे
  स्त्री. (in pl. - sums saved from time to time) बचत
  स्त्री. law (exception, reservation) व्यावृत्ति

Saving

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. (exception, reservation) व्यावृत्ति
  स्त्री. (in pl.) बचत
   मितव्ययी

Saving

विकृतीशास्त्र  | English  Marathi |   | 

Saving

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   SAVING , s.
(The act) रक्षणं, अव्ययः, सम्पादनं, उपार्जनं -ना, अर्जनं,सम्बयः, लब्धिः. —
(Something saved) रक्षितांशः, अव्ययितांशः,रक्षितधनं, अव्ययितधनं, सञ्चितांशः, सञ्चितधनं, उपार्जितांशः. —
(Desire of saving life) प्राणपरीप्सा.
ROOTS:
रक्षणंअव्ययसम्पादनंउपार्जनंनाअर्जनंसम्बयलब्धिरक्षितांशअव्ययितांशरक्षितधनंअव्ययितधनंसञ्चितांशसञ्चितधनंउपार्जितांशप्राणपरीप्सा
   SAVING , part. or a.
(Frugal) अव्ययशीलः -ला -लं, अल्यव्ययी -यिनी-यि (न्), स्वल्यव्ययः -या -यं, परिनितव्ययः &c. —
(Securing ever- lasting salvation) त्राणसाधकः -धिका -कं, मुक्तिसाधकः &c., मोक्षसाधकः &c., उद्धारसाधकः &c., परमगतिसाधकः &c., सद्गति-साधकः &c. —
(Excepting) वर्ज्जयित्वा.
ROOTS:
अव्ययशीललालंअल्यव्ययीयिनीयि(न्)स्वल्यव्यययायंपरिनितव्ययत्राणसाधकधिकाकंमुक्तिसाधकमोक्षसाधकउद्धारसाधकपरमगतिसाधकसद्गतिसाधकवर्ज्जयित्वा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP