-
DISSOLVABLE , DISSOLUBLE, a.
द्राव्यः -व्या -व्यं, विद्राव्यः -व्या -व्यं, विलयनीयः-या -यं, द्रवणीयः -या -यं, गलनीयः -या -यं, क्षरभावः -वा -वं, क्षरणीयः-या -यं, याव्यः -व्या -व्यं, आर्द्रः -र्द्रा -र्द्रं, लीनः -ना -नं, विलयनशीलः -ला -लं,
Site Search
Input language: