Dictionaries | References
r

raw

   
Script: Latin

raw

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benকাঁচা , অসংষ্কৃত , কাঁচা , কাঁচা , নবপ্রশিক্ষিত , নবশিক্ষিত , অনভ্যস্ত , অপটু , অদক্ষ
kasکوٚچ , اومُے , کوٚچ , نیوٗلُے , نوٚو ہٮیٚچھمُت
malപച്ചയായ , പുതുതായി പഠിച്ച , അപക്വമായ , ശിക്ഷണം ചെയ്യപ്പെട്ട , സിദ്ധിക്കപ്പെടാത്ത , അഭ്യസിക്കാത്ത
urdکچا , خام , کچا , خام , ناپختہ , نرم , نوآموز , ناپختہ , خام , نیا , ناتجربہ کار , ناپختہ کار , نوسکھیا

raw

raw

लोकप्रशासन  | English  Marathi |   | 

raw

अर्थशास्त्र | English  Marathi |   | 

raw

भूगोल  | English  Marathi |   | 

raw

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Raw,a.आम, अपक्व, असिद्ध, असंस्कृत.
   2 (fruit) आम, अपक्व, अपरिणत, अकठोर, अप्रौढ.
   3 (mind) अपरिणत, अपरिपक्व, अपक्व; (person) अपरिणत-अकठोर-अपक्व- -मति-बुद्धि; अदृष्टकर्मन्; notmatureq. v.
ROOTS:
अपरिणतअपरिपक्वअपक्वअपरिणतअकठोरअपक्वमतिबुद्धिअदृष्टकर्मन्
   4निश्चर्मन्, त्वग्रहित.
ROOTS:
निश्चर्मन्त्वग्रहित
   5आर्द्रशीतल.
ROOTS:
आर्द्रशीतल
   6जला- -मिश्रित, असंसृष्ट; ‘r. fleshक्रव्यं; आमा- -मिषं;smell of r. fleshविस्रं, आमगंधः; ‘r. fruitशलाटुm.f.n.
ROOTS:
जलामिश्रितअसंसृष्टक्रव्यंआमामिषंविस्रंआमगंधशलाटु
   -ness,s. अपाकः, आमता, अपरिणामः, अपरिपाकः; अपक्वबुद्धित्वं, मत्यपरिपाकः &c.
ROOTS:
अपाकआमताअपरिणामअपरिपाकअपक्वबुद्धित्वंमत्यपरिपाक

raw

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   RAW , a.
(Undressed, uncooked) आमः -मा -मं, अपक्वः -क्वा -क्वं,असिद्धः -द्धा -द्धं, असंस्कृतः -ता -तं, अनुपस्कृतः &c.;
half-dressed, nearly raw,’ आपक्वः -क्वा -क्वं, यातयामः -मा -मं. —
(Unripe, crude) अपक्वः -क्वा -क्वं, अपरिपक्वः &c., अपरिणतः -ता -तं, कलः -ला -लं. —
(Inexperienced) अपक्वः &c., अविपक्वबुद्धिः -द्धिः -द्धि, अपरिपक्व-बुद्धिः &c., see the word. —
(not covered with skin) चर्म्मरहितः-ता -तं, विगतचर्म्मा -र्म्मा -र्म्म (न्), विचर्म्मा &c., निश्चर्म्मा &c., अचर्म्मा&c., त्वग्रहितः &c. —
(Damp and cold) आर्द्रशीतलः -ला -लं,आर्द्रशिशिरः -रा -रं. —
(Raw flesh) आममांसं, क्रव्यं;
smell of it,’ विस्रं;
eater of it,’ आममांसादः, क्रव्यादः,see cannibal. —
(Raw fruit) आमफलं, शलाटुः -टुः -टु.
ROOTS:
आममामंअपक्वक्वाक्वंअसिद्धद्धाद्धंअसंस्कृततातंअनुपस्कृतआपक्वयातयामअपरिपक्वअपरिणतकललालंअविपक्वबुद्धिद्धिद्धिअपरिपक्वबुद्धिचर्म्मरहितविगतचर्म्मार्म्मार्म्म(न्)विचर्म्मानिश्चर्म्माअचर्म्मात्वग्रहितआर्द्रशीतलआर्द्रशिशिररारंआममांसंक्रव्यंविस्रंआममांसादक्रव्यादआमफलंशलाटुटुटु

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP