Dictionaries | References
p

possessed

   
Script: Latin

possessed     

A Dictionary: English and Sanskrit | English  Sanskrit
POSSESSED , p. p.
(Held, occupied, enjoyed) धृतः -ता -तं, धारितः&c., आविष्टः -ष्टा -ष्टं, समाविष्टः &c., आक्रान्तः -न्ता -न्तं, भुक्तः -क्ता -क्तं,परिभुक्तः &c., हस्तगतः -ता -तं, ग्रस्तः -स्ता -स्तं, आस्वादितः &c., अधि-ष्ठितः &c., अध्यासितः &c., आश्रितः &c., अधीनः -ना -नं. —
(Gained) आप्तः -प्ता -प्तं, प्राप्तः &c., लब्धः -ब्धा -ब्धं, आसादितः -ता -तं, अधिगतः&c. —
(Engrossed, affected by) आविष्टः &c., समाविष्टः &c., आक्रान्तः -न्ता -न्तं, ग्रस्तः -स्ता -स्तं, उपहतः &c.; as,
‘by love,’ कामाविष्टः &c.;
‘by avarice,’ लोभाविष्टः &c. —
(Possessed of, endowed with) युक्तः -क्ता -क्तं, अन्वितः -ता -तं, उपेतः -ता -तं,समन्वितः -ता -तं, उपपन्नः -न्ना -न्नं, सम्पन्नः &c., संयुतः -ता -तं,अनपेतः -ता -तं, विशिष्टः -ष्टा -ष्टं, शीलितः &c., सनाथः -था -थं or expressed by the affixes वत्, मत्, and इन्; as,
‘possessed of wealth,’ धनवान् -वती -वत् (त्), धनी -निनी -नि (न्), धनयुक्तः&c., धनान्वितः &c.;
‘possessed of prosperity,’ श्रीमान् &c.;
‘possessed of learning,’ विद्यावान् &c., विद्यासम्पन्नः &c.;
‘of a father,’ पितृमान्. See POSSESSING. —
(By evil spirits) भूता-विष्टः &c., भूतसमाविष्टः &c., पिशाचाविष्टः &c., भूतग्रस्तः &c., भूतस-ञ्चारितः &c., भूतार्त्तः -र्त्ता -र्त्तं, प्रेतवाहितः &c., भूतोपहतः &c.
ROOTS:
धृततातंधारितआविष्टष्टाष्टंसमाविष्टआक्रान्तन्तान्तंभुक्तक्ताक्तंपरिभुक्तहस्तगतग्रस्तस्तास्तंआस्वादितअधिष्ठितअध्यासितआश्रितअधीननानंआप्तप्ताप्तंप्राप्तलब्धब्धाब्धंआसादितअधिगतउपहतकामाविष्टलोभाविष्टयुक्तअन्वितउपेतसमन्वितउपपन्नन्नान्नंसम्पन्नसंयुतअनपेतविशिष्टशीलितसनाथथाथंवत्मत्इन्धनवान्वतीवत्(त्)धनीनिनीनि(न्)धनयुक्तधनान्वितश्रीमान्विद्यावान्विद्यासम्पन्नपितृमान्भूताविष्टभूतसमाविष्टपिशाचाविष्टभूतग्रस्तभूतसञ्चारितभूतार्त्तर्त्तार्त्तंप्रेतवाहितभूतोपहत

Related Words

self-possessed   possessed   दिव्यज्ञानी   इन्धनवत्   अभिपत्तिमत्   उभयगुण   इषुधिमत्   इष्टकावत्   अलंकरणिन्   अवस्थावन्   एवम्प्रभाव   ब्रह्मपिसा   भौतक   लाघवान्वित   सर्वरत्नसमन्वित   सविवेक   गुणशतशालिन्   कुसुमसनाथ   कृताधिपत्य   बहुप्रज्ञानशालिन्   भुतोपसृष्ट   भूतग्रस्त   रयिष्ठा   रयिष्ठान   प्रतिष्ठान्वित   प्राणार्थवत्   प्राप्तश्री   धैर्यधर   धर्मभागिन्   क्षुद्रपशुमत्   लक्ष्मिसम्पन्न   विक्रमणधर्मित्व   विभववत्   वीर्यसत्त्ववत्   वीर्यसम्पन्न   वेपथुमत्   शुद्धबोध   शैलवनोपपन्न   समन्वङ्गीभूत   श्रुतशालिन्   श्वेतगुणवत्   वर्णाश्रमवत्   वर्णाश्रमिन्   शरीरपुरुष   अर्थान्वित   भूताविष्ट   मृजावत्   ग्रहग्रस्त   सम्भृतश्रुत   सराहु   आविष्टत्व   अनार्यजुष्ट   अशेषसाम्राज्य   अहिमत्   इभ्यतिल्विल   कीर्तिप्रतापबलसहित   बहुज्ञ   भूतोपहतचित्त   यातुजू   यावद्वीर्यवत्   प्रागल्भ्यवत्   प्राणिमत्   धैर्ययुक्त   द्रव्यशक्तिमत्   पात्रसात्कृ   पिशाचगृहीतक   परिग्रहवत्   परिग्रहिन्   लतावलयवत्   लोकसम्पन्न   रूपस्थ   विवेकभाज्   विश्वासपरम   विहितेन्द्रिय   वीर्यान्वित   वेपथुपरीत   शाखामृगगणायुत   शीलशालिन्   सच्छास्त्रवत्   श्रीमन्मन्य   षडभिज्ञात   संचयवत्   संप्रपन्न   संयतवत्   संशयोपेत   वचनावत्   इन्धन्वन्   अरहित   बलोपेत   भुताटणें   पुरोपनीत   विश्वासप्रतिपन्न   सप्रतिभ   संचयिन्   वंशभोज्य   इडावत्   सामेधिक   हेतिमत्   सम्भूतभूरिगजवाजिपदातिसैन्य   सम्यग्दर्शनसम्पन्न   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP