Dictionaries | References
p

pat

   { पत् }
Script: Latin

pat

  स्त्री. थाप
  स्त्री. थापटी
   थापटणे, थोपटणे

pat

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Pat,a.युक्त, उचित. -adv.युक्तं, उचितं, सम्यक्. -v. t.हस्तेन स्पृश् 6 P or परामृश् 6 P; लघु प्र-हृ 1 P or तड् 10. -s.लघ्वा- -पातः, लघुप्रहारः.
ROOTS:
युक्तउचितयुक्तंउचितंसम्यक्हस्तेनस्पृश्परामृश्लघुप्रहृतड्लघ्वापातलघुप्रहार

pat

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PAT , a.युक्तः -क्ता -क्तं, योग्यः -ग्या -ग्यं, सङ्गतः -ता -तं. see fit.
ROOTS:
युक्तक्ताक्तंयोग्यग्याग्यंसङ्गततातं
   PAT , adv.युक्तं, यथायोग्यं, सम्यक्, अञ्जसा, समञ्जसं. see fitly.
ROOTS:
युक्तंयथायोग्यंसम्यक्अञ्जसासमञ्जसं
   PAT , s.
(Light blow) लघुप्रहारः, लघ्वाघातः, चपेटः, चपेटाघातः. —
(flattish lump) ईषन्निम्नपिण्डः;
‘of butter,’ नवनीतपिण्डः.
ROOTS:
लघुप्रहारलघ्वाघातचपेटचपेटाघातईषन्निम्नपिण्डनवनीतपिण्ड
   
To PAT , v. a.चपेटेन प्रहृ or आहन्, लघुप्रहारं कृ, लघु प्रहृ. — (A horse, &c.) स्फल् (c. 10. स्फालयति -यितुं), आस्फल्, स्फालनं कृ.
ROOTS:
चपेटेनप्रहृआहन्लघुप्रहारंकृलघुस्फल्स्फालयतियितुंआस्फल्स्फालनं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP