Dictionaries | References
o

over-flow

   
Script: Latin

over-flow

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To over-flow , v. n.
(Run over the brim) उत्सेचनं कृ, उत्सेकं कृ,अतिपूर्णः -र्णा -र्णं भू, अत्यन्तपूर्णः -र्णा -र्णं भू, परिपूर्णः &c. भू, परि- पूर्णीभू, जलोत्सेकं कृ, जलोत्सेवनं कृ, जलाप्लावनं कृ, उपचितः -ता -तंभू, उपचितजलः -ला -लं भू, समाप्लुतः -ता -तं भू, सम्प्लुतजलः -ला -लंभू, स्फाय् (c. 1. स्फायते -यितुं), स्फीतः -ता -तं भू, स्फीतजलः -ला -लंभू. —
(Be exuberant) अतिबहुलीभू, अतिप्रचुरीभू, अतिरिक्तः -क्ता -क्तंभू, उद्रिक्तः &c. भू, पुष्कलीभू, वृध् (c. 1. वर्धते -र्धितुं), प्रवृद्धः -द्धा -द्धंभू;
‘overflows with tears,’ वाष्पायते;
their eyes over- flowed with tears,’ तेषां नेत्राणि समाप्लुतानि वारिणा.
ROOTS:
उत्सेचनंकृउत्सेकंअतिपूर्णर्णार्णंभूअत्यन्तपूर्णपरिपूर्णपरिपूर्णीभूजलोत्सेकंजलोत्सेवनंजलाप्लावनंउपचिततातंउपचितजललालंसमाप्लुतसम्प्लुतजलस्फाय्स्फायतेयितुंस्फीतस्फीतजलअतिबहुलीभूअतिप्रचुरीभूअतिरिक्तक्ताक्तंउद्रिक्तपुष्कलीभूवृध्वर्धतेर्धितुंप्रवृद्धद्धाद्धंभूवाष्पायतेतेषांनेत्राणिसमाप्लुतानिवारिणा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP