-
INDULGED , p. p.
अनुवृत्तः -त्ता -त्तं, अनुरुद्धः -द्धा -द्धं, अनुगृहीतः -ता -तं,लालितः -ता -तं, अविरुद्धः -द्धा -द्धं, अप्रतिरुद्धः -द्धा -द्धं, अयतः -ता-तं, असंयतः -ता -तं, अनिगृहीतः -ता -तं, अयन्त्रितः -ता -तं, अनि-पिद्धः -द्धा -द्धं, उपेक्षितः -ता -तं, अनुज्ञातः -ता -तं, अनुमतः -ता -तं,दत्तानुज्ञः -ज्ञा -ज्ञं, क्षान्तः -न्ता -न्तं.
Site Search
Input language: