-
Unrestrained,a.
निरवग्रह, उच्छृंखल, उद्दाम, निर्यंत्रण, अनर्गल, निरंकुश.
-
adj
-
UNRESTRAINED , a.
अयन्त्रितः -ता -तं, अयतः -ता -तं, निर्यन्त्रणः -णा -णं,अनियतः &c., अनियन्त्रितः &c., उच्छृङ्खलः -ला -लं, विशृङ्खलः &c., निरवग्रहः -हा -हं, अवशः -शा -शं, उद्दामः -मा -मं, अनर्गलः -ला -लं,निरर्गलः &c., निरङ्कुशः -शा -शं, असृणिः -णिः -णि, अशृणिः &c., अपावृतः -ता -तं, अनावृतः &c., स्वतन्त्रः &c.
Site Search
Input language: