MERE , a.
(Only, pure) मात्र in comp., मात्रकः -का -कं, केवलः -ला-ली -लं, केवली -लिनी -लि (न्), शुद्धः -द्धा -द्धं;
‘a mere man,’ मनुष्यमात्रः;
‘mere touch,’ स्पर्शमात्रं;
‘mere words,’ वाङ्मात्रं;
‘by mere talk,’ वाक्यमात्रेण;
‘a mere grammarian,’ केवलवै-याकरणः;
‘a mere logician,’ केवलनैयायिकः.
ROOTS:
मात्रमात्रककाकंकेवललालीलंकेवलीलिनीलि(न्)शुद्धद्धाद्धंमनुष्यमात्रस्पर्शमात्रंवाङ्मात्रंवाक्यमात्रेणकेवलवैयाकरणकेवलनैयायिक
MERE , s.
(A lake) सरस्n., ह्रदः, सरोवरः, पयोराशिःm. —
(Boun- dary) सीमा, परिसीमा, अन्तः, समन्तः, पर्य्यन्तं.
ROOTS:
सरस्ह्रदसरोवरपयोराशिसीमापरिसीमाअन्तसमन्तपर्य्यन्तं