Dictionaries | References
i

injured

   
Script: Latin

injured     

A Dictionary: English and Sanskrit | English  Sanskrit
INJURED , p. p.हिंसितः -ता -तं, विहिंसितः -ता -तं, अपकृतः -ता -तं,प्राप्तापकारः -रा -रं, कृतापकारः -रा -रं, क्षतः -ता -तं, परिक्षतः -ता-तं, विक्षतः -ता -तं, अर्दितः -ता -तं, पीडितः -ता -तं, निपीडितः -ता-तं, व्यथितः -ता -तं, रिष्टः -ष्टा -ष्टं, कृतध्वंसः -सा -सं, दूषितः -ता -तं,विहतः -ता -तं, जातापायः -या -यं, प्राप्तहानिः -निः -नि, व्यापन्नः -न्ना-न्नं, व्यापादितः -ता -तं.
ROOTS:
हिंसिततातंविहिंसितअपकृतप्राप्तापकाररारंकृतापकारक्षतपरिक्षतविक्षतअर्दितपीडितनिपीडितव्यथितरिष्टष्टाष्टंकृतध्वंससासंदूषितविहतजातापाययायंप्राप्तहानिनिनिव्यापन्नन्नान्नंव्यापादित

Related Words

injured   injured party   सूर्ण   हिंसितव्य   जायाबंदा   अतिवृष्टिहत   अभिदूषित   अभिद्रुह्यमाण   द्रोग्धव्य   आह्वृत   सीर्ण   सुप्रधृष्य   सम्प्रलुप्   अभिलुप्त   तृण्ढ   कषित   अनवधृष्य   अरिषण्यत्   रफित   प्रतिहिंसित   दंतक्षत   परिरन्धित   व्रणिल   रधित   सुलुलित   अनपराद्ध   अनुरिष्   ऋक्ण   remedial action   प्रतिस्कीर्ण   नंष्टव्य   न्यर्ण्ण   पूर्वापकारिन्   लङ्घनीयत्व   विहिंसित   विह्रुत   शापदग्ध   सद्योहत   संधर्षित   अभिद्रुग्ध   विनिकृत   अपासित   हिंसित   कृतापकार   रद्ध   वानराघात   हापित   आधर्षित   आधर्ष्य   चर्त्य   अवभग्न   कृतध्वंस   प्रधृष्य   दूलाश   पोथित   लेष्टव्य   हिंस्य   गुधडा   जायबंदा   प्रधर्षित   परिक्षत   विक्लिष्ट   चर्त्त्य   कृवध्वंस   नासका   क्षतिन्   रूक्षित   विकलीकृत   प्रसृष्ट   विप्रकृत   amends   हिंसनीय   जायाबंदी   अपस्फिग   अभ्यमित   उद्वर्हित   अवभङ्ग   अवभिन्न   फाटकातुटका   निकर्तव्य   न्यर्ण   खण्डितविग्रह   परिलुप्त   लङ्घनीयता   जायबंदी   क्षीणता   श्रन्थित   व्यापादित   कीर्ण   निकृत   व्यापन्न   splint   spoiled   अङ्गुलित्र   अचकूल   जुङ्गित   अनुपक्षित   अनुपहत   उरःक्षत   फलिनी   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP