-
POLLUTED , p. p.
दूषितः -ता -तं, दुष्टः -ष्टा -ष्टं, मलदृपितः &c., मलिनितः-ता -तं, मललिप्तः -प्ता -प्तं, लिप्तः &c., अमेध्यलिप्तः &c., अमेध्याक्तः -क्ता-क्तं, कलुषितः -ता -तं, कलुषीकृतः &c., मलीमसः -सा -सं, समलः -ला-लं, मलवान् -वती -वत् (त्), कलङ्कितः -ता -तं —
(As a virgin) दूषिता, भ्रष्टा, धर्षिता.
-
adj
-
प्रदूषित
Site Search
Input language: