Dictionaries | References
d

doubtful

   
Script: Latin

doubtful

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benসন্দিগ্ধ , সন্দেহাস্পদ , সন্দিগ্ধ , সন্দেহাস্পদ , কিংকত্যর্ববিমুড়
malസംശയം , പ്രശ്നത്തില് അകപ്പെടുക , ഇതികര്ത്തവ്യതാമൂഢത പിടിപ്പെട്ട
marसंशयित , दुग्ध्यात असलेला
oriସନ୍ଦିଗ୍ଧ , ସନ୍ଦେହାସ୍ପଦ| , ଦ୍ବିଧାଗ୍ରସ୍ତ , କିଂକର୍ତ୍ତବ୍ୟବିମୂଢ
urdمشتبہ , مشکوک , غیرمستقل , غیرمتیقن , متشکک , مذبذب

doubtful

doubtful

लोकप्रशासन  | English  Marathi |   | 

doubtful

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DOUBTFUL , a.सन्दिग्धः -ग्धा -ग्धं, सांशयिकः -की -कं, शङ्कनीयः -या -यं,सशङ्कः -ङ्का -ङ्कं, ससंशयः -या -यं, संशयापन्नः -न्ना -न्नं, शङ्कान्वितः -ता -तं,संशयस्थः -स्था -स्थं, संशयात्मकः -का -कं, शङ्कामयः -यी -यं, सन्दिहानः-ना -नं, वैकल्पिकः -की -कं, सविकल्पकः -का -कं, विशयी -यिनी -यि(न्). —
(Ambiguous) सन्दिग्धार्थः -र्था -र्थं, अस्पष्टार्थः -र्था -र्थं. —
(questionable) आशङ्क्नीयः -या -यं, वितर्क्यः -र्क्या -र्क्यं, मीमांस्यः -स्या-स्यं;
‘to render doubtful,’ सन्दिह् in caus. (देहयति -यितुं).
ROOTS:
सन्दिग्धग्धाग्धंसांशयिककीकंशङ्कनीययायंसशङ्कङ्काङ्कंससंशयसंशयापन्नन्नान्नंशङ्कान्विततातंसंशयस्थस्थास्थंसंशयात्मककाशङ्कामययीसन्दिहाननानंवैकल्पिकसविकल्पकविशयीयिनीयि(न्)सन्दिग्धार्थर्थार्थंअस्पष्टार्थआशङ्क्नीयवितर्क्यर्क्यार्क्यंमीमांस्यस्यास्यंसन्दिह्(देहयतियितुं)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP