Dictionaries | References
c

cruel

   
Script: Latin

cruel

   क्रूर

cruel

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Cruel.a.नृशंस, क्रूर, निष्ठुर, निष्करुण, निर्दय, निर्घृण, कठिनहृदय, क्रूरकर्मन्.
ROOTS:
नृशंसक्रूरनिष्ठुरनिष्करुणनिर्दयनिर्घृणकठिनहृदयक्रूरकर्मन्
   -ly, adv.निष्करुणं, निर्दयं, निष्ठुरं, &c.
ROOTS:
निष्करुणंनिर्दयंनिष्ठुरं
   -ty,
   -ness,s.नृशंसता, निष्टुरता, निर्दयत्वं, क्रूरता, निर्घृणता; ‘c. to animals’ प्राणिहिंसा.
ROOTS:
नृशंसतानिष्टुरतानिर्दयत्वंक्रूरतानिर्घृणताप्राणिहिंसा

cruel

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CRUEL , a.निष्ठुरः -रा -रं, क्रूरः -रा -रं, क्रूरकर्म्मा -र्म्मा -र्म्म (न्), क्रूरकृत्m. n., क्रूरकर्म्मशाली -लिनी -लि (न्), हिंस्रः -स्रा -स्रं, नृशंसः -सा -सं,प्राणिपीडाकरः -री -रं, क्लेशकः -का -कं, निर्द्दयः -या -यं, दयाहीनः-ना -नं, निष्कृपः -पा -पं, कठिनहृदयः -या -यं, अकरुणः -णा -णं,निष्करुणः -णा -णं, निर्घृणः -णा -णं, वीतघृणः -णा -णं, दुःखकरः -री-रं, पिशुनः -ना -नं, व्यालः -ला -लं, द्रोही -हिणी -हि (न्).
ROOTS:
निष्ठुररारंक्रूरक्रूरकर्म्मार्म्मार्म्म(न्)क्रूरकृत्क्रूरकर्म्मशालीलिनीलिहिंस्रस्रास्रंनृशंससासंप्राणिपीडाकररीक्लेशककाकंनिर्द्दययायंदयाहीननानंनिष्कृपपापंकठिनहृदयअकरुणणाणंनिष्करुणनिर्घृणवीतघृणदुखकरपिशुनव्याललालंद्रोहीहिणीहि

Related Words

cruel   अपकरुण   क्रूरप्रकृतिक   अक्षमिन्   अनिष्ठुर   अस्तकरुण   अपघृण   मांगहृदय   निरनुक्रोशतस्   निष्करुणीकृ   निष्कृप   निष्ठुरमानस   निस्त्रिंशकर्कश   कजाख   कठुर   कठिनचित्त   कठोरचित्त   क्रूरचरित   दारुणात्मन्   भृशदारुण   निठूर   प्रकृतिनिष्ठुर   सुनिर्घृण   हृदयप्रस्तर   हननशील   क्रूरात्मन्   शिवापर   सनिर्घृण   श्रवणपरुष   अनृशंस   दुद्दादिन्   स्मरशबर   पाषाणहृदय   उग्रकर्म्मन्   क्रूरकर्म्मन्   क्रूरकृत्   क्रूरदन्ती   क्रूरबुद्धि   संरम्भरूक्ष   अवत्सल   माणूसमाऱ्या   प्रतिक्रूर   सुनृशंसकृत्   कजाग   व्यालतम   मलिनास्य   पथिवाहक   unrelenting   कठिनहृदय   कठिनान्तःकरण   क्रूरकर्मकृत्   क्रूरनिश्चय   क्रौर्य्य   अघृण   घोराशय   अतिरूक्ष   ruth   flinty   heartlessly   तिग्मगति   रेफस्   निष्करुण   साहसिन्   सर्वंकष   दुद्द   unbend   सुदारुण   टुण्टुक   खुल्लक   गतमाय   क्रूगटृश्   क्रूरदृश्   क्रूराचार   शर्व्वरीक   शर्शरीक   अतिक्रूर   निकृट   unfeeling   हिंस्त्र   वैडालव्रतिक   रेपस्   निर्घृण   निष्ठुर   इत्वर   घातुक   धमन   क्रूरकर्मन्   क्रूरा   अकृप   अपुरुष   अररिवस्   remorse   incompassionate   दण्डपारुष्य   निःशूक   परूष   विक्रुष्ट   inhuman   मलिनमुख   निर्दय   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP