-
Zool. उपार्जित (as in learned behaviour उपार्जित वर्तन)
-
विद्वान
-
विद्वत्ताप्रचुर
-
LEARNED , LEARNT, p. p.
शिक्षितः -ता -तं, अधीतः -ता -तं, अधिगतः-ता -तं, अभ्यस्तः -स्ता -स्तं, पठितः -ता -तं, अवगतः -ता -तं, उपलब्धः-ब्धा -ब्धं;
‘learnt by heart,’ अभ्यस्तः -स्ता -स्तं, कण्ठस्थः -स्था -स्थं;
‘to be learnt,’ शिक्षितव्यः -व्या -व्यं, अभ्यस्यः -स्या -स्यं, अभ्यसनीयः -या -यं.
Site Search
Input language: