|
CONTRACT , s.नियमः, संविद्f., समयः, प्रतिज्ञानं, संस्कारः, पणः, विपणः,उपगमः, अभ्युपगमः, व्यवस्था, अङ्गीकारः, समाधिःm., संश्रवः, आगूःf., उभयसम्मतिःf.; ‘written contract,’ नियमपत्रं, शासनपत्रं, प्रति-ज्ञापत्रकं; ‘contract of sale,’ क्रयविक्रयनियमः, क्रयपत्रं, क्रयलेख्यं,पणार्पणं, विपणपत्रं; ‘breaking a contract,’ व्यवस्थातिक्रमःसंविद्व्यतिक्रमः, समयव्यभिचारः; ‘marriage contract,’ वाग्निश्चयःविवाहसम्बन्धः, वाग्दानं.
ROOTS: नियमसंविद्समयप्रतिज्ञानंसंस्कारपणविपणउपगमअभ्युपगमव्यवस्थाअङ्गीकारसमाधिसंश्रवआगूउभयसम्मतिनियमपत्रंशासनपत्रंप्रतिज्ञापत्रकंक्रयविक्रयनियमक्रयपत्रंक्रयलेख्यंपणार्पणंविपणपत्रंव्यवस्थातिक्रमसंविद्व्यतिक्रमसमयव्यभिचारवाग्निश्चयविवाहसम्बन्धवाग्दानं
To CONTRACT , v. a.
(Cause to shrink, draw together) सङ्कुच् (c. 1. -कोचति -चितुं), कुञ्च् (c. 1. कुञ्चति -ञ्चितुं or caus कुञ्चयति-चितुं), आकुञ्च्, संवृ (c. 1. -वरति, c. 5. -वृणोति -वरितुं -रीतुं), सन्निकृष् (c. 1. -कर्षति -क्रष्टुं), आकृष्; संहृ (c. 1. -हरति -हर्त्तुं), सम्बाध् (c. 1. -बाधते -धितुं), सङ्कटीकृ; ‘contracting the eye,’ सङ्कटाक्षः; ‘contracting the brow,’ संहतभूः. —
(Shorten) संक्षिप् (c. 6. -क्षिपति -क्षेप्तुं), संहृ, ह्रस् in caus. (ह्रासयति -यितुं). —
(Make a con- tract) नियमं कृ, समयाकृ, पणं कृ, पण् (c. 1. पणते -णितुं, पणायति-यितुं), सङ्घट्ट् (c. 1. -घट्टते -ट्टितुं), संविदम् कृ, संविद् (c. 2. -वेत्ति -वेदितुं). —
(Betroth) वाग्दानं कृ; ‘to contract a marriage,’ विवाहं कृ,विवाहसम्बन्धं कृ, दारपरिग्रहं कृ. —
(Contract friendship) सख्यंबन्ध् (c. 9. बन्धाति, बन्धुं) or उपगम् (c. 1. -गच्छति -गन्तुं); ‘I con- tracted a friendship with him,’ अहं तस्य मित्रत्वम् उपगतः. —
(Contract a debt) ऋणं कृ, ऋणग्रस्तः -स्ता -स्तं भू.
To CONTRACT , v. n.
(shrink up) सङ्कुच् in pass. (-कुच्यते), सङ्कोचंor कुञ्चनम् इ (c. 2. एति, एतुं) or गम् (c. 1. गच्छति, गन्तुं), संक्षिप्in pass. (-क्षिप्यते), संहृ in pass. (-ह्रियते), कुञ्व् in pass. (कुच्यते),संहन् in pass. (-हन्यते).
|