Dictionaries | References
C

Contract

   
Script: Latin

Contract

English WN - IndoWordNet | English  Any |   | 
 noun   verb  

Contract

बैंकिंग शब्दांवली  | English  Marathi |   | 

Contract

कार्यालयीन | English  Marathi |   | 

Contract

  स्त्री. संविदा
  न. कंत्राट
  पु. ठेका
  पु. करार

Contract

शरीर परिभाषा  | English  Marathi |   | 
  पु. करार
  स्त्री. संविदा
  पु. कार्य-अनुबंध

Contract

रसायनशास्त्र  | English  Marathi |   | 
  स्त्री. संविदा
  पु. करार
  न. कंत्राट
  पु. ठेका
   agreement
   संविदा करणे

Contract

जीवशास्त्र | English  Marathi |   | 

Contract

भौतिकशास्त्र  | English  Marathi |   | 

Contract

साहित्य समीक्षा  | English  Marathi |   | 
  न. करारपत्र
  न. करिष्यपत्र
  पु. ठेका
  न. कंत्राट

Contract

लोकप्रशासन  | English  Marathi |   | 

Contract

अर्थशास्त्र | English  Marathi |   | 

Contract

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. संविदा
  पु. करार
  न. कंत्राट

Contract

विकृतीशास्त्र  | English  Marathi |   | 

Contract

वाणिज्यशास्त्र  | English  Marathi |   | 

Contract

भूगोल  | English  Marathi |   | 

Contract

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Contract,v. t.संकुच् 1 P. संकोचनी 1 P, आकुंच् c.; संहृ 1 P, समाकृष् 1 P, संक्षिप् 6 P, संपीड् 10 -ह्रस्, ‘the body being c. ed through fearभयसंपिंडितांगत्वात् (Ka. 34); ‘c. ing the eyeअक्षिसंको- -चेन.
   2अधिगम् 1 P, उपगम्; ‘I c. ed friendship with himतेन सह मित्रत्वं उपगतः, सख्यमबध्नां; ‘c. acquaintanceपरिचयं कृ; ‘c, debtऋणं कृ, ऋणग्रस्त a.भू; ‘c. a diseaseव्याधिना अभिभू pass.; ‘c. marriageविवाहं कृ, दारान्परि- -ग्रह् 9 P. -v. i.आ-सं-कुच् pass., संकोचं, या-इ-गम्, संहृ-संपीड्-संक्षिप् pass.
ROOTS:
अधिगम्उपगम्तेनसहमित्रत्वंउपगतसख्यमबध्नांपरिचयंकृऋणंकृऋणग्रस्तभूव्याधिनाअभिभूविवाहंकृदारान्परिग्रह्आसंकुच्संकोचंयाइगम्संहृसंपीड्संक्षिप्
   2समयं कृ 8 U, पणं-संविदंकृ, प्रतिपद् 4 A, संविद् 2 P. -s.समय, संविद्f.,नियमः, पणः, अभ्यु- -पगमः;written c.’ नियमपत्रं; ‘a sale c.’ क्रयपत्रं;marriage c.’ वाग्दानं, वाग्निश्चयः.
ROOTS:
समयंकृपणंसंविदंकृप्रतिपद्संविद्समयसंविद्नियमपणअभ्युपगमनियमपत्रंक्रयपत्रंवाग्दानंवाग्निश्चय
   -ed,a.आकुंचित, संक्षिप्त, संहृत. संपिंडित.
ROOTS:
आकुंचितसंक्षिप्तसंहृत.संपिंडित
   2 संकट, निरायत, संबाध.
   -ion,s.संकोचः- -चनं, आकुंचनं, समाकर्षः, संपीडनं, संवृत्तिf.
ROOTS:
संकोचचनंआकुंचनंसमाकर्षसंपीडनंसंवृत्ति
   2 संक्षेपः-पणं.
ROOTS:
संक्षेपपणं
   -or,s.कृतसंविद्m.,नियमकृत् m.,पणकर्तृm.
ROOTS:
कृतसंविद्नियमकृत्पणकर्तृ

Contract

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CONTRACT , s.नियमः, संविद्f., समयः, प्रतिज्ञानं, संस्कारः, पणः, विपणः,उपगमः, अभ्युपगमः, व्यवस्था, अङ्गीकारः, समाधिःm., संश्रवः, आगूःf., उभयसम्मतिःf.;
written contract,’ नियमपत्रं, शासनपत्रं, प्रति-ज्ञापत्रकं;
‘contract of sale,’ क्रयविक्रयनियमः, क्रयपत्रं, क्रयलेख्यं,पणार्पणं, विपणपत्रं;
breaking a contract,’ व्यवस्थातिक्रमःसंविद्व्यतिक्रमः, समयव्यभिचारः;
marriage contract,’ वाग्निश्चयःविवाहसम्बन्धः, वाग्दानं.
ROOTS:
नियमसंविद्समयप्रतिज्ञानंसंस्कारपणविपणउपगमअभ्युपगमव्यवस्थाअङ्गीकारसमाधिसंश्रवआगूउभयसम्मतिनियमपत्रंशासनपत्रंप्रतिज्ञापत्रकंक्रयविक्रयनियमक्रयपत्रंक्रयलेख्यंपणार्पणंविपणपत्रंव्यवस्थातिक्रमसंविद्व्यतिक्रमसमयव्यभिचारवाग्निश्चयविवाहसम्बन्धवाग्दानं
   
To CONTRACT , v. a.
(Cause to shrink, draw together) सङ्कुच् (c. 1. -कोचति -चितुं), कुञ्च् (c. 1. कुञ्चति -ञ्चितुं or caus कुञ्चयति-चितुं), आकुञ्च्, संवृ (c. 1. -वरति, c. 5. -वृणोति -वरितुं -रीतुं), सन्निकृष् (c. 1. -कर्षति -क्रष्टुं), आकृष्; संहृ (c. 1. -हरति -हर्त्तुं), सम्बाध् (c. 1. -बाधते -धितुं), सङ्कटीकृ;
contracting the eye,’ सङ्कटाक्षः;
contracting the brow,’ संहतभूः. —
(Shorten) संक्षिप् (c. 6. -क्षिपति -क्षेप्तुं), संहृ, ह्रस् in caus. (ह्रासयति -यितुं). —
(Make a con- tract) नियमं कृ, समयाकृ, पणं कृ, पण् (c. 1. पणते -णितुं, पणायति-यितुं), सङ्घट्ट् (c. 1. -घट्टते -ट्टितुं), संविदम् कृ, संविद् (c. 2. -वेत्ति -वेदितुं). —
(Betroth) वाग्दानं कृ;
‘to contract a marriage,’ विवाहं कृ,विवाहसम्बन्धं कृ, दारपरिग्रहं कृ. —
(Contract friendship) सख्यंबन्ध् (c. 9. बन्धाति, बन्धुं) or उपगम् (c. 1. -गच्छति -गन्तुं);
‘I con- tracted a friendship with him,’ अहं तस्य मित्रत्वम् उपगतः. —
(Contract a debt) ऋणं कृ, ऋणग्रस्तः -स्ता -स्तं भू.
ROOTS:
सङ्कुच्कोचतिचितुंकुञ्च्कुञ्चतिञ्चितुंकुञ्चयतिआकुञ्च्संवृवरतिवृणोतिवरितुंरीतुंसन्निकृष्कर्षतिक्रष्टुंआकृष्संहृहरतिहर्त्तुंसम्बाध्बाधतेधितुंसङ्कटीकृसङ्कटाक्षसंहतभूसंक्षिप्क्षिपतिक्षेप्तुंह्रस्ह्रासयतियितुंनियमंकृसमयाकृपणंपण्पणतेणितुंपणायतिसङ्घट्ट्घट्टतेट्टितुंसंविदम्संविद्वेत्तिवेदितुंवाग्दानंकृविवाहंविवाहसम्बन्धंदारपरिग्रहंसख्यंबन्ध्बन्धातिबन्धुंउपगम्गच्छतिगन्तुंअहंतस्यमित्रत्वम्उपगतऋणंऋणग्रस्तस्तास्तंभू
   
To CONTRACT , v. n.
(shrink up) सङ्कुच् in pass. (-कुच्यते), सङ्कोचंor कुञ्चनम् (c. 2. एति, एतुं) or गम् (c. 1. गच्छति, गन्तुं), संक्षिप्in pass. (-क्षिप्यते), संहृ in pass. (-ह्रियते), कुञ्व् in pass. (कुच्यते),संहन् in pass. (-हन्यते).
ROOTS:
सङ्कुच्(कुच्यते)सङ्कोचंकुञ्चनम्एतिएतुंगम्गच्छतिगन्तुंसंक्षिप्(क्षिप्यते)संहृ(ह्रियते)कुञ्व्(कुच्यते)संहन्हन्यते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP