-
अनर्थकारक,
-
DISASTROUS , a.
आत्ययिकः -की -कं, व्यसनी -निनी -नि (न्), विपद्युक्तः-क्ता -क्तं, आपन्नः -न्ना -न्नं, दुर्गतः -ता -तं, दुर्भाग्यः -ग्या -ग्यं, दैवोपहतः -ता -तं, दुःखी -खिनी -खि (न्), दुरन्तः -न्ता -न्तं, उपाकृतः -ता -तं,दारुणः -णा -णं, अशान्तिकरः -री -रं.
-
भीषण
Site Search
Input language: