Dictionaries | References
b

bright

   
Script: Latin

bright

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benচমকদার , চমকতা
kasگاشدار , چَمَکدارچَمکیٖلہٕزٕژٕدار , خوٗن ہان , ہوٗن ہار
malപ്രകാശപൂര്‍ണ്ണമായ , പ്രകാശമാനമായ , തിളങ്ങുന്ന , ശോഭയുള്ള , പ്രഭയുള്ള , പകിട്ടുള്ള , കാന്തിയുള്ള , സ്ഫുരിക്കുന്നപ്രകാശിക്കുന്ന
sanप्रकाशमत् , आलोकित , ज्योतित , ज्योतिष्मत् , दीप्तिमत् , द्युमत् , द्युमत् , द्युतिकर् , द्युतिमत् , द्योतन , द्योति , द्योतमान , उज्वल , कान्तिमत् , किरणमय , उत्प्रभ , उल्लस , उल्लसित , प्रकाशवत् , प्रकाशक , प्रकाशमान प्रकाशत् , प्रकाशिन् , चित्र , तेजस्वत् , तेजस्विन् , तेजोमय , तैजस , अञ्जिमत् , अतिशुक्र , अभिरुचिर , अभिविराजित , अभिशोभित , अभीषुमत् , अमन्द , अवभासित , अवभासिन् , आभास्वर , आरोचन , आभासुर , इद्ध , उत्प्रभ , उदीर्णदीधिति , उद्द्योत , उद्द्योतित , कनकतालाभ , कनकप्रभ , कनल , काशी , काशीष्णु , केतु , तैजस , दीदि , दीदिवि , दीप्त , दीप्तिमत् , द्योतमान , धौत , पुनान , प्रख्य , प्रभावत् , बृहज्ज्योतिस् , भास्कर , भासुर , भास्वर , भास्वत् , भासयत् , रुक्माभ , रुचित , रुचिर , रुच्य , रुशत् , रोच , रोचन , रोचमान , रोचिष्णु , वर्चस्विन् , विद्योतमान , विरुक्मत् , विचक्षण , विराजमान , शुक्लभास्वर , शुन्ध्यु , शुभान , शुभ्र , शुभ्रि , शुम्भमान , शोभ , शोभमान , सुतार , सुतेज , सुदीप्त , सुद्योत्मन् , सुप्रकेत सुप्रभ , सुरुक् , सुविभात , स्फुरत् , हिरण्यनिर्णिज् , हिरण्यनिर्णिग्
urdروشن , اجالا , تاباں , درخشاں , چمکدار , چمک دار , چمکیلا , چمکتا , آب دار , پر رونق , ہونہار , لائق , قابل

bright

bright

भौतिकशास्त्र  | English  Marathi |   | 

bright

भूगोल  | English  Marathi |   | 

bright

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Bright,a.उज्ज्वल, प्रदीप्त, भासुर, रुचिर, तेजस्विन्, भास्वत्, भ्राजमान, प्रभावत्, दीप्ति- -मत्, दैदीप्यमान.
   2विशद, निर्मल, शुचि.
   3 विश्रुत.
   -en,v. t.प्र-उत्-द्युत् c., प्र-उत्-दीप् c., उद्भास् c., भ्राज् c., विराज् c.
ROOTS:
प्रउत्द्युत्प्रउत्दीप्उद्भास्भ्राज्विराज्
   2विमल- -यति (D.), विशदीकृ 8 U. -v. i.विमलीभू 1 P, प्रसद् 1 P, प्रसादं गम् 1 P, विशदीभू, (दिशः प्रसेदुः R. iii. 14).
ROOTS:
विमलयतिविशदीकृविमलीभूप्रसद्प्रसादंगम्विशदीभूदिशप्रसेदु
   2शुभ्-द्युत् 1 A, see
ROOTS:
शुभ्द्युत्
   shine. -ly,adv.उज्ज्वलं, विमलं, तेजसा, कांत्या.
ROOTS:
उज्ज्वलंविमलंतेजसाकांत्या
   -ness,s.तेजस्n.,औ- -ज्ज्वल्य; द्युतिः, रुचिः, कांतिः, प्रभा, दीप्तिः, शोभा, (all fem.); भासुरत्वं, तेजस्विता; ‘b of intellectप्रदीप्ता प्रज्ञा.
ROOTS:
तेजस्ज्ज्वल्यद्युतिरुचिकांतिप्रभादीप्तिशोभाभासुरत्वंतेजस्विताप्रदीप्ताप्रज्ञा

bright

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   BRIGHT , a.दीप्तिमान् -मती -मत् (त्), दीप्रः -प्रा -प्रं, द्युतिमान् -मती -मत्(त्), प्रभावान् -वती -वत् (त्), सुप्रभः -भा -भं, वर्च्चस्वी -स्विनी -स्वि (न्),द्योती -तिनी -ति (न्), द्योतनः -ना -नं, शोभी -भिनी -भि (न्), शोभनः-ना -नं, रुचिरः -रा -रं, तेजोमयः -यी -यं, तैजसः -सी -सं, उज्ज्वलः-ला -लं, प्रतिभानवान् -वती -वत् (त्);
having bright eyes,’ दीप्ताक्षः -क्षी -क्षं, दीप्तलोचनः -ना -नं. —
(Clear) विशदः -दा -दं,विमलः -ला -लं, निर्म्मलः -ला -लं, स्वच्छः -च्छा -च्छं, शुचिः -चिः -चि. —
(Illustrious) कीर्त्तिमान् -मती -मत् (त्), विश्रुतः -ता -तं, महायशाः-शाः -शः (स्). —
(Acute) सूक्ष्मबुद्धिः -द्धिः -द्धि, निपुणमतिः -तिः -ति.
ROOTS:
दीप्तिमान्मतीमत्(त्)दीप्रप्राप्रंद्युतिमान्प्रभावान्वतीवत्सुप्रभभाभंवर्च्चस्वीस्विनीस्वि(न्)द्योतीतिनीतिद्योतननानंशोभीभिनीभिशोभनरुचिररारंतेजोमययीयंतैजससीसंउज्ज्वललालंप्रतिभानवान्(त्)दीप्ताक्षक्षीक्षंदीप्तलोचनविशददादंविमलनिर्म्मलस्वच्छच्छाच्छंशुचिचिचिकीर्त्तिमान्विश्रुततातंमहायशाशा(स्)सूक्ष्मबुद्धिद्धिद्धिनिपुणमतिति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP