-
नागमोडी
-
नागमोडन
-
MEANDERING , part. or a.
वक्रः -क्रा -क्रं, वक्रिमः -मा -मं, वक्रगतिः -तिः-ति, वक्रगामी -मिनी -मि (न्), जिह्मः -ह्मा -ह्मं, जिह्मगतिः &c., जिह्म-गामी &c., कुटिलः -ला -लं, कुटिलगतिः &c., कुटिलगामी &c., तिर्य्यङ्तिरश्ची तिर्य्यक् (क्), तिर्य्यग्गतिः &c., तिर्य्यग्गामी &c., विसर्पी -र्पिणी&c., सर्पगतिः &c., वक्रतीरः -रा -रं, वक्ररोधाः -धाः -धः (स्), असमा-नगतिः &c., विषमगतिः &c.
Site Search
Input language: