AFRAID , a.भीतः -ता -तं, भयान्वितः -ता -तं, शङ्कान्वितः -ता -तं;
‘to be afraid of,’ भी (c. 3. बिभेति भेतुं), with abl. or gen.; as,
‘he is afraid of the dog,’ कुक्कुरात् or कुक्कुरस्य बिभेति. So also त्रस् (c. 4. त्रस्यति त्रसितुं), उद्विज् (c. 6. -विजते -विजितुं).
ROOTS:
भीततातंभयान्वितशङ्कान्विततंभीबिभेतिभेतुंकुक्कुरात्कुक्कुरस्यत्रस्त्रस्यतित्रसितुंउद्विज्विजतेविजितुं