-
शास् [śās] 2 P. (शास्ति, शशास, अशिषत्, शासिष्यति, शासितुम्, शिष्ट)
-
To teach, instruct, train (governing two accusatives in this sense); माणवकं धर्म शास्ति Sk.; [Bk.6.1;] शिष्य- स्तेऽहं शाधि मां त्वां प्रपन्नम् [Bg.2.7.]
-
To rule, govern; अनन्यशासनामुर्वी शशासैकपुरीमिव [R.1.3;1.1;14.85;19.57;] [Ś.1.25;] [Bk.3.53.]
-
To order, command, direct, enjoin; इति रामो वृषस्यन्ती वृषस्कन्धः शशास ताम् [R.12.34;] त्वामागतः शासितुम् [Mv.6.2;] [Ku.6.24;] [Bk.9.68.]
Site Search
Input language: