गोरखपथानुयायी साधुः।
Ex. अस्माकं ग्रामे एकः महान् योगी आगतः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
यः योगे निपुणः।
Ex. योगी योगसाधनां करोति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)