ते जनाः येषां सामाजिकी तथी च आर्थिकी अवस्था समाना अस्ति।
Ex. अधुनापि श्रमिकाणां मण्डले अधिकाः व्याधिग्रस्ता जनाः दृश्यन्ते।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
सूर्यस्य चन्द्स्य वा परितः वर्तमानः संनिवेशः।
Ex. सूर्यस्य मण्डले विविधाः ग्रहाः परिभ्रमन्ति।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)