-
दोलनी
-
दोलन-
-
OSCILLATING , OSCILLATORY, a.
दोलायमानः -ना -नं, आन्दोलायमानः-ना -नं, आन्दोलितः -ता -तं, प्रेङ्खन् -ङ्खन्ती -ङ्खत् (त्), प्रेङ्खमाणः -णा-णं, प्रेङ्खोलितः -ता -तं, स्पन्दमानः -ना -नं, विस्पन्दमानः -ना -नं,कम्पमानः -ना -नं, स्फुरन् &c., विस्फुरन् &c., स्फुरितः -ता -तं,विस्फुरितः &c.
-
दोलायमान
Site Search
Input language: