Dictionaries | References

दह शर

   
Script: Devanagari

दह शर

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किञ्चन अत्यधिकक्षारयुतं कॉस्टिक नाम्नः वस्तु यस्यउपयोगः फेनकस्य कर्गजस्य एल्यूमीनियमपदार्थस्य एवं च विभिन्नानां सोडियंयुतानां पदार्थानां निर्माणे भवति ।   Ex. निरन्ध्र शौचालय नलिकायाः स्वछतार्थं दह शरस्य उपयोगः भवति
ONTOLOGY:
रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP