Dictionaries | References अ अद्य { adya } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अद्य हिन्दी (hindi) WN | Hindi Hindi | | see : आज, आज Rate this meaning Thank you! 👍 अद्य A dictionary, Marathi and English | Marathi English | | adya a S To-day. Rate this meaning Thank you! 👍 अद्य Aryabhushan School Dictionary | Marathi English | | a To-day.अद्यतन a relating to today.अद्यप्रभृति ad From to-day. Rate this meaning Thank you! 👍 अद्य महाराष्ट्र शब्दकोश | Marathi Marathi | | अ. आज ; हल्लीं . [ सं . ]०तन वि. आजचें ; चालू दिवसा संबंधाचें - न . एका मध्यरात्रीपासून दुसर्या मध्यरात्रीपर्यंतच्या चोवीस तासांचा काल ; आजचा दिवस . [ सं . ] Rate this meaning Thank you! 👍 अद्य A Sanskrit English Dictionary | Sanskrit English | | अद्य a see s.v.अद्य mfn. 1.mfn. fit or proper to be eatenअद्य n. n. (अम्) ifc. (cf.अन्न॑द्य, हविर् अद्य) food.अ-द्य n. 2.ind. (Ved.अद्या॑) (fr.pronom. base अ, this, with द्य for द्युq.v., Lat.ho-die), to-day ROOTS:अ द्य now-a-days now. Rate this meaning Thank you! 👍 अद्य The Practical Sanskrit-English Dictionary | Sanskrit English | | अद्य [adya] a. a. eatable.-द्यम् food, anything eatable.अद्य [adya] ind. [अस्मिन्नहनि इदंशद्वस्य निपातः सप्तम्यर्थे; अस्मिन् द्यवि अहनि वा Nir.] today, this day; अद्य त्वां त्वरयति दारुणः कृतान्तः [Māl.5.25;] ˚रात्रौ to-night, this night; ˚प्रातरेव this very morning; oft. in comp. with दिन, दिवस &c., ˚दिवसनक्षत्रं of this day, to-day's; अद्यैव this very day; अद्यैव वा मरणमस्तु युगान्तरे वा [Bh.2.74.] now; अद्य गच्छ गता रात्रिः [Ks.4.68.] At present, now-adays [cf. L. ho-die.]. -Comp.-अपि still, yet, even now, to this day, down to the present time or moment; अद्यापि नूनं हरकोपवह्निः [Ś.3.3;] अद्यापि ते मन्युविषयः [U.3;] अद्यापि नोच्छ्वसिति ibid.; ˚न not yet; गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुपु [Ve.1.11;] (every one of the 5 stanzas of Ch. P. begins with अद्यापि). अवधि from to-day; ˚धि भवद्भयो भिन्नोऽहं [Ve.1.2.] till to-day.-पूर्वम् before now; अद्यपूर्वोच्चरित &c.-प्रभृति ind. from to-day, this day forward, henceforth; अद्यप्रभृत्यवनताङ्गि तवास्मि दासः [Ku.5.86.] -श्वीन a. a. [अद्य श्वः परदिने वा जनिष्यते प्रसोष्यते वा, अद्य-श्वस्-ख टिलोपः अद्यश्वानीवष्टब्धे [P.V.2.13.] ] likely to happen to-day or tomorrow, imminent; ˚नम् मरणम्, ˚नः वियोगः Sk. (= आसन्न). (-ना) a female near delivery (आसन्नप्रसवा); अद्य श्वो वा विजायते इति अद्यश्वीना वडवा Sk.-सुत्या extraction and consecration of soma juice on the same day. Rate this meaning Thank you! 👍 अद्य Shabda-Sagara | Sanskrit English | | अद्य ind. To-day. E. इदम् this; an irregular formation. ROOTS:इदम् Rate this meaning Thank you! 👍 अद्य संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adverb वर्तमानदिनम्। Ex. रीमा अद्य आगता वा। MODIFIES VERB:अस् कृ ONTOLOGY:time)">समयसूचक (time) ➜ क्रिया विशेषण (Adverb)Wordnet:bdदिनै kasآزٕ malഇന്ന് tamஇன்றைக்கு telఈ రోజు urdروز , آج noun वर्तमानदिनम्। Ex. अद्य अहं दिल्लीं गच्छामि। ONTOLOGY:अवधि (Period) ➜ time)">समय (time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdदिनै benআজ gujઆજે hinआज kanಇಂದು kasاَز kokआयज malഇന്നു marआज mniꯉꯁꯤ nepआजै tamஇன்று telఈ రోజు urdآج , امروز Related Words अद्य आज अद्य काल آزٕ இன்றைக்கு ഇന്ന് ఈ రోజు अहिले दिनै આજે ਅੱਜ আজ আজি ଆଜି today to-night आडेचें आयचो now-a-days किञ्चित्पूर्वम् उद्योगस्थानम् कौसुम्भशाकम् विहारसदस्यः शुक्लपक्षः शैलप्रस्थीय वजीरिस्तानराज्यम् अन्तर्राष्ट्रिय पत्रम् अयनसङ्क्रमः अर्धशतकम् अवमदिनम् erenow गायकः त्रिस्पृशैकादशी ताडनम् भूसर्वेक्षणम् मातृष्वसृपतिः मण्डलाधिकारिकार्यालयः मन्थभृतिः निग्रहणम् पश्चिमवायुः पाकिस्तानपीपल्सपक्षः प्रधानमन्त्रि कार्यालयः to-day स्वातमण्डलम् हरारेनगरम् आन्ध्रप्रदेशः आभिषाविक आभ्युदयिकम् कव्वालीगानम् उत्तरभारतीय उद्योगमन्त्री उपहारपशुः उपाहारः ईदगाहः ईषद्घन उड्डयनमन्त्री कङ्कालतन्त्रम् कटकनगरम् कटुतिक्तम् कण्डनभृतिः कतारीय कर्मकरदलम् कलरवः एकादशः एधवां कोशिकाद्रव्यम् क्षेत्ररक्षणम् खण्डग्रहणम् खनिजतैलमन्त्रालयः कुक्कुटामिषम् कूचबिहारनगरम् अंशग्रहणम् ग्राहकशुल्कम् विग्रहः वित्तराज्यमन्त्री विदिशानगरम् विपक्षः विस्मयकारक सम्भवतः सम्मेलनकक्षम् शिक्षात्मक सपिण्डः सप्तकृत्वः सप्तदशतम सप्तविधिः संवलनम् वेशः अजपतिः अजीहूनी अद्याप अद्यापय अद्यावधिः अधवडचा अनुपलब्धिः अष्टमासक अष्टषष्टितम hitherto गान्धारभैरवः गृहराज्यमन्त्री जैकलिन आम्रम् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP